Biblia Todo Logo
La Biblia Online

- Anuncios -




1 पतरस 5:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 hE yuvAnaH, yUyamapi prAcInalOkAnAM vazyA bhavata sarvvE ca sarvvESAM vazIbhUya namratAbharaNEna bhUSitA bhavata, yataH,AtmAbhimAnilOkAnAM vipakSO bhavatIzvaraH| kintu tEnaiva namrEbhyaH prasAdAd dIyatE varaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 हे युवानः, यूयमपि प्राचीनलोकानां वश्या भवत सर्व्वे च सर्व्वेषां वशीभूय नम्रताभरणेन भूषिता भवत, यतः,आत्माभिमानिलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 হে যুৱানঃ, যূযমপি প্ৰাচীনলোকানাং ৱশ্যা ভৱত সৰ্ৱ্ৱে চ সৰ্ৱ্ৱেষাং ৱশীভূয নম্ৰতাভৰণেন ভূষিতা ভৱত, যতঃ,আত্মাভিমানিলোকানাং ৱিপক্ষো ভৱতীশ্ৱৰঃ| কিন্তু তেনৈৱ নম্ৰেভ্যঃ প্ৰসাদাদ্ দীযতে ৱৰঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 হে যুৱানঃ, যূযমপি প্রাচীনলোকানাং ৱশ্যা ভৱত সর্ৱ্ৱে চ সর্ৱ্ৱেষাং ৱশীভূয নম্রতাভরণেন ভূষিতা ভৱত, যতঃ,আত্মাভিমানিলোকানাং ৱিপক্ষো ভৱতীশ্ৱরঃ| কিন্তু তেনৈৱ নম্রেভ্যঃ প্রসাদাদ্ দীযতে ৱরঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဟေ ယုဝါနး, ယူယမပိ ပြာစီနလောကာနာံ ဝၑျာ ဘဝတ သရွွေ စ သရွွေၐာံ ဝၑီဘူယ နမြတာဘရဏေန ဘူၐိတာ ဘဝတ, ယတး,အာတ္မာဘိမာနိလောကာနာံ ဝိပက္ၐော ဘဝတီၑွရး၊ ကိန္တု တေနဲဝ နမြေဘျး ပြသာဒါဒ် ဒီယတေ ဝရး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 હે યુવાનઃ, યૂયમપિ પ્રાચીનલોકાનાં વશ્યા ભવત સર્વ્વે ચ સર્વ્વેષાં વશીભૂય નમ્રતાભરણેન ભૂષિતા ભવત, યતઃ,આત્માભિમાનિલોકાનાં વિપક્ષો ભવતીશ્વરઃ| કિન્તુ તેનૈવ નમ્રેભ્યઃ પ્રસાદાદ્ દીયતે વરઃ|

Ver Capítulo Copiar




1 पतरस 5:5
27 Referencias Cruzadas  

kintu yuSmAkaM tathA na bhaviSyati, yO yuSmAkaM zrESThO bhaviSyati sa kaniSThavad bhavatu, yazca mukhyO bhaviSyati sa sEvakavadbhavatu|


aparaM bhrAtRtvaprEmnA parasparaM prIyadhvaM samAdarAd EkO'parajanaM zrESThaM jAnIdhvam|


yUyaM prabhuyIzukhrISTarUpaM paricchadaM paridhaddhvaM sukhAbhilASapUraNAya zArIrikAcaraNaM mAcarata|


yUyam IzvarAd bhItAH santa anyE'parESAM vazIbhUtA bhavata|


virOdhAd darpAd vA kimapi mA kuruta kintu namratayA svEbhyO'parAn viziSTAn manyadhvaM|


ataEva yUyam Izvarasya manObhilaSitAH pavitrAH priyAzca lOkA iva snEhayuktAm anukampAM hitaiSitAM namratAM titikSAM sahiSNutAnjca paridhaddhvaM|


tvaM prAcInaM na bhartsaya kintu taM pitaramiva yUnazca bhrAtRniva


yUyaM svanAyakAnAm AjnjAgrAhiNO vazyAzca bhavata yatO yairupanidhiH pratidAtavyastAdRzA lOkA iva tE yuSmadIyAtmanAM rakSaNArthaM jAgrati, atastE yathA sAnandAstat kuryyu rna ca sArttasvarA atra yatadhvaM yatastESAm ArttasvarO yuSmAkam iSTajanakO na bhavEt|


tannahi kintu sa pratulaM varaM vitarati tasmAd uktamAstE yathA, AtmAbhimAnalOkAnAM vipakSO bhavatIzvaraH| kintu tEnaiva namrEbhyaH prasAdAd dIyatE varaH||


vizESatO yUyaM sarvva EkamanasaH paraduHkhai rduHkhitA bhrAtRpramiNaH kRpAvantaH prItibhAvAzca bhavata|


asmAkaM vinimayEna khrISTaH zarIrasambandhE daNPaM bhuktavAn atO hEtOH zarIrasambandhE yO daNPaM bhuktavAn sa pApAt mukta


kintu yO jIvatAM mRtAnAnjca vicAraM karttum udyatO'sti tasmai tairuttaraM dAyiSyatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos