Biblia Todo Logo
La Biblia Online

- Anuncios -




1 पतरस 3:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 hE puruSAH, yUyaM jnjAnatO durbbalatarabhAjanairiva yOSidbhiH sahavAsaM kuruta, Ekasya jIvanavarasya sahabhAginIbhyatAbhyaH samAdaraM vitarata ca na cEd yuSmAkaM prArthanAnAM bAdhA janiSyatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 हे पुरुषाः, यूयं ज्ञानतो दुर्ब्बलतरभाजनैरिव योषिद्भिः सहवासं कुरुत, एकस्य जीवनवरस्य सहभागिनीभ्यताभ्यः समादरं वितरत च न चेद् युष्माकं प्रार्थनानां बाधा जनिष्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 হে পুৰুষাঃ, যূযং জ্ঞানতো দুৰ্ব্বলতৰভাজনৈৰিৱ যোষিদ্ভিঃ সহৱাসং কুৰুত, একস্য জীৱনৱৰস্য সহভাগিনীভ্যতাভ্যঃ সমাদৰং ৱিতৰত চ ন চেদ্ যুষ্মাকং প্ৰাৰ্থনানাং বাধা জনিষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 হে পুরুষাঃ, যূযং জ্ঞানতো দুর্ব্বলতরভাজনৈরিৱ যোষিদ্ভিঃ সহৱাসং কুরুত, একস্য জীৱনৱরস্য সহভাগিনীভ্যতাভ্যঃ সমাদরং ৱিতরত চ ন চেদ্ যুষ্মাকং প্রার্থনানাং বাধা জনিষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဟေ ပုရုၐား, ယူယံ ဇ္ဉာနတော ဒုရ္ဗ္ဗလတရဘာဇနဲရိဝ ယောၐိဒ္ဘိး သဟဝါသံ ကုရုတ, ဧကသျ ဇီဝနဝရသျ သဟဘာဂိနီဘျတာဘျး သမာဒရံ ဝိတရတ စ န စေဒ် ယုၐ္မာကံ ပြာရ္ထနာနာံ ဗာဓာ ဇနိၐျတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 હે પુરુષાઃ, યૂયં જ્ઞાનતો દુર્બ્બલતરભાજનૈરિવ યોષિદ્ભિઃ સહવાસં કુરુત, એકસ્ય જીવનવરસ્ય સહભાગિનીભ્યતાભ્યઃ સમાદરં વિતરત ચ ન ચેદ્ યુષ્માકં પ્રાર્થનાનાં બાધા જનિષ્યતે|

Ver Capítulo Copiar




1 पतरस 3:7
20 Referencias Cruzadas  

punarahaM yuSmAn vadAmi, mEdinyAM yuSmAkaM yadi dvAvEkavAkyIbhUya kinjcit prArthayEtE, tarhi mama svargasthapitrA tat tayOH kRtE sampannaM bhaviSyati|


bhAryyAyai bhartrA yadyad vitaraNIyaM tad vitIryyatAM tadvad bhartrE'pi bhAryyayA vitaraNIyaM vitIryyatAM|


arthata Izvarasya zaktEH prakAzAt tasyAnugrahENa yO varO mahyam adAyi tEnAhaM yasya susaMvAdasya paricArakO'bhavaM,


aparanjca yUyaM muktidinaparyyantam Izvarasya yEna pavitrENAtmanA mudrayAgkitA abhavata taM zOkAnvitaM mA kuruta|


ataEva yuSmAkam EkaikO jana Atmavat svayOSiti prIyatAM bhAryyApi svAminaM samAdarttuM yatatAM|


sarvvasamayE sarvvayAcanEna sarvvaprArthanEna cAtmanA prArthanAM kurudhvaM tadarthaM dRPhAkAgkSayA jAgrataH sarvvESAM pavitralOkAnAM kRtE sadA prArthanAM kurudhvaM|


hE svAminaH, yUyaM bhAryyAsu prIyadhvaM tAH prati paruSAlApaM mA kurudhvaM|


yuSmAkam EkaikO janaH svakIyaM prANAdhAraM pavitraM mAnyanjca rakSatu,


itthaM vayaM tasyAnugrahENa sapuNyIbhUya pratyAzayAnantajIvanasyAdhikAriNO jAtAH|


yE paritrANasyAdhikAriNO bhaviSyanti tESAM paricaryyArthaM prESyamANAH sEvanakAriNa AtmAnaH kiM tE sarvvE dUtA nahi?


hE yOSitaH, yUyamapi nijasvAminAM vazyA bhavata tathA sati yadi kEcid vAkyE vizvAsinO na santi tarhi


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos