Biblia Todo Logo
La Biblia Online

- Anuncios -




1 पतरस 3:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE yOSitaH, yUyamapi nijasvAminAM vazyA bhavata tathA sati yadi kEcid vAkyE vizvAsinO na santi tarhi

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 हे योषितः, यूयमपि निजस्वामिनां वश्या भवत तथा सति यदि केचिद् वाक्ये विश्वासिनो न सन्ति तर्हि

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে যোষিতঃ, যূযমপি নিজস্ৱামিনাং ৱশ্যা ভৱত তথা সতি যদি কেচিদ্ ৱাক্যে ৱিশ্ৱাসিনো ন সন্তি তৰ্হি

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে যোষিতঃ, যূযমপি নিজস্ৱামিনাং ৱশ্যা ভৱত তথা সতি যদি কেচিদ্ ৱাক্যে ৱিশ্ৱাসিনো ন সন্তি তর্হি

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ယောၐိတး, ယူယမပိ နိဇသွာမိနာံ ဝၑျာ ဘဝတ တထာ သတိ ယဒိ ကေစိဒ် ဝါကျေ ဝိၑွာသိနော န သန္တိ တရှိ

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 હે યોષિતઃ, યૂયમપિ નિજસ્વામિનાં વશ્યા ભવત તથા સતિ યદિ કેચિદ્ વાક્યે વિશ્વાસિનો ન સન્તિ તર્હિ

Ver Capítulo Copiar




1 पतरस 3:1
26 Referencias Cruzadas  

yadyapi tava bhrAtA tvayi kimapyaparAdhyati, tarhi gatvA yuvayOrdvayOH sthitayOstasyAparAdhaM taM jnjApaya| tatra sa yadi tava vAkyaM zRNOti, tarhi tvaM svabhrAtaraM prAptavAn,


kintu tE sarvvE taM susaMvAdaM na gRhItavantaH| yizAyiyO yathA likhitavAn| asmatpracAritE vAkyE vizvAsamakarOddhi kaH|


aparanjca pUrvvaM yUyaM pApasya bhRtyA AstEti satyaM kintu yasyAM zikSArUpAyAM mUSAyAM nikSiptA abhavata tasyA AkRtiM manObhi rlabdhavanta iti kAraNAd Izvarasya dhanyavAdO bhavatu|


yAvatkAlaM pati rjIvati tAvatkAlam UPhA bhAryyA vyavasthayA tasmin baddhA tiSThati kintu yadi pati rmriyatE tarhi sA nArI patyu rvyavasthAtO mucyatE|


Ekaikasya puruSasyOttamAggasvarUpaH khrISTaH, yOSitazcOttamAggasvarUpaH pumAn, khrISTasya cOttamAggasvarUpa IzvaraH|


aparanjca yuSmAkaM vanitAH samitiSu tUSNImbhUtAstiSThantu yataH zAstralikhitEna vidhinA tAH kathApracAraNAt nivAritAstAbhi rnighrAbhi rbhavitavyaM|


hE nAri tava bharttuH paritrANaM tvattO bhaviSyati na vEti tvayA kiM jnjAyatE? hE nara tava jAyAyAH paritrANaM tvattEा bhaviSyati na vEti tvayA kiM jnjAyatE?


ataEva yuSmAkam EkaikO jana Atmavat svayOSiti prIyatAM bhAryyApi svAminaM samAdarttuM yatatAM|


hE yOSitaH, yUyaM svAminAM vazyA bhavata yatastadEva prabhavE rOcatE|


yUyaM samayaM bahumUlyaM jnjAtvA bahiHsthAn lOkAn prati jnjAnAcAraM kurudhvaM|


tadAnIm IzvarAnabhijnjEbhyO 'smatprabhO ryIzukhrISTasya susaMvAdAgrAhakEbhyazca lOkEbhyO jAjvalyamAnEna vahninA samucitaM phalaM yIzunA dAsyatE;


vizvAsEnEbrAhIm AhUtaH san AjnjAM gRhItvA yasya sthAnasyAdhikArastEna prAptavyastat sthAnaM prasthitavAn kintu prasthAnasamayE kka yAmIti nAjAnAt|


itthaM siddhIbhUya nijAjnjAgrAhiNAM sarvvESAm anantaparitrANasya kAraNasvarUpO 'bhavat|


yUyam AtmanA satyamatasyAjnjAgrahaNadvArA niSkapaTAya bhrAtRprEmnE pAvitamanasO bhUtvA nirmmalAntaHkaraNaiH parasparaM gAPhaM prEma kuruta|


tE vinAvAkyaM yOSitAm AcArENArthatastESAM pratyakSENa yuSmAkaM sabhayasatItvAcArENAkraSTuM zakSyantE|


hE puruSAH, yUyaM jnjAnatO durbbalatarabhAjanairiva yOSidbhiH sahavAsaM kuruta, Ekasya jIvanavarasya sahabhAginIbhyatAbhyaH samAdaraM vitarata ca na cEd yuSmAkaM prArthanAnAM bAdhA janiSyatE|


yatO vicArasyArambhasamayE Izvarasya mandirE yujyatE yadi cAsmatsvArabhatE tarhIzvarIyasusaMvAdAgrAhiNAM zESadazA kA bhaviSyati?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos