Biblia Todo Logo
La Biblia Online

- Anuncios -




1 पतरस 2:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yataH pUrvvaM yUyaM bhramaNakArimESA ivAdhvaM kintvadhunA yuSmAkam AtmanAM pAlakasyAdhyakSasya ca samIpaM pratyAvarttitAH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

25 यतः पूर्व्वं यूयं भ्रमणकारिमेषा इवाध्वं किन्त्वधुना युष्माकम् आत्मनां पालकस्याध्यक्षस्य च समीपं प्रत्यावर्त्तिताः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যতঃ পূৰ্ৱ্ৱং যূযং ভ্ৰমণকাৰিমেষা ইৱাধ্ৱং কিন্ত্ৱধুনা যুষ্মাকম্ আত্মনাং পালকস্যাধ্যক্ষস্য চ সমীপং প্ৰত্যাৱৰ্ত্তিতাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যতঃ পূর্ৱ্ৱং যূযং ভ্রমণকারিমেষা ইৱাধ্ৱং কিন্ত্ৱধুনা যুষ্মাকম্ আত্মনাং পালকস্যাধ্যক্ষস্য চ সমীপং প্রত্যাৱর্ত্তিতাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယတး ပူရွွံ ယူယံ ဘြမဏကာရိမေၐာ ဣဝါဓွံ ကိန္တွဓုနာ ယုၐ္မာကမ် အာတ္မနာံ ပါလကသျာဓျက္ၐသျ စ သမီပံ ပြတျာဝရ္တ္တိတား၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 યતઃ પૂર્વ્વં યૂયં ભ્રમણકારિમેષા ઇવાધ્વં કિન્ત્વધુના યુષ્માકમ્ આત્મનાં પાલકસ્યાધ્યક્ષસ્ય ચ સમીપં પ્રત્યાવર્ત્તિતાઃ|

Ver Capítulo Copiar




1 पतरस 2:25
24 Referencias Cruzadas  

yUyamatra kiM viviMgghvE? kasyacid yadi zataM mESAH santi, tESAmEkO hAryyatE ca, tarhi sa EkOnazataM mESAn vihAya parvvataM gatvA taM hAritamEkaM kiM na mRgayatE?


anyanjca manujAn vyAkulAn arakSakamESAniva ca tyaktAn nirIkSya tESu kAruNikaH san ziSyAn avadat,


yUyaM svESu tathA yasya vrajasyAdhyakSan AtmA yuSmAn vidhAya nyayugkta tatsarvvasmin sAvadhAnA bhavata, ya samAjanjca prabhu rnijaraktamUlyEna krItavAna tam avata,


anantaniyamasya rudhirENa viziSTO mahAn mESapAlakO yEna mRtagaNamadhyAt punarAnAyi sa zAntidAyaka IzvarO


hE svargIyasyAhvAnasya sahabhAginaH pavitrabhrAtaraH, asmAkaM dharmmapratijnjAyA dUtO'grasarazca yO yIzustam AlOcadhvaM|


sa cAjnjAnAM bhrAntAnAnjca lOkAnAM duHkhEna duHkhI bhavituM zaknOti, yatO hEtOH sa svayamapi daurbbalyavESTitO bhavati|


purA nOhasya samayE yAvat pOtO niramIyata tAvad Izvarasya dIrghasahiSNutA yadA vyalambata tadA tE'nAjnjAgrAhiNO'bhavan| tEna pOtOnAlpE'rthAd aSTAvEva prANinastOyam uttIrNAH|


tEna pradhAnapAlaka upasthitE yUyam amlAnaM gauravakirITaM lapsyadhvE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos