Biblia Todo Logo
La Biblia Online

- Anuncios -




1 पतरस 1:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 aparanjca yO vinApakSapAtam EkaikamAnuSasya karmmAnusArAd vicAraM karOti sa yadi yuSmAbhistAta AkhyAyatE tarhi svapravAsasya kAlO yuSmAbhi rbhItyA yApyatAM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 अपरञ्च यो विनापक्षपातम् एकैकमानुषस्य कर्म्मानुसाराद् विचारं करोति स यदि युष्माभिस्तात आख्यायते तर्हि स्वप्रवासस्य कालो युष्माभि र्भीत्या याप्यतां।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অপৰঞ্চ যো ৱিনাপক্ষপাতম্ একৈকমানুষস্য কৰ্ম্মানুসাৰাদ্ ৱিচাৰং কৰোতি স যদি যুষ্মাভিস্তাত আখ্যাযতে তৰ্হি স্ৱপ্ৰৱাসস্য কালো যুষ্মাভি ৰ্ভীত্যা যাপ্যতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অপরঞ্চ যো ৱিনাপক্ষপাতম্ একৈকমানুষস্য কর্ম্মানুসারাদ্ ৱিচারং করোতি স যদি যুষ্মাভিস্তাত আখ্যাযতে তর্হি স্ৱপ্রৱাসস্য কালো যুষ্মাভি র্ভীত্যা যাপ্যতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အပရဉ္စ ယော ဝိနာပက္ၐပါတမ် ဧကဲကမာနုၐသျ ကရ္မ္မာနုသာရာဒ် ဝိစာရံ ကရောတိ သ ယဒိ ယုၐ္မာဘိသ္တာတ အာချာယတေ တရှိ သွပြဝါသသျ ကာလော ယုၐ္မာဘိ ရ္ဘီတျာ ယာပျတာံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 અપરઞ્ચ યો વિનાપક્ષપાતમ્ એકૈકમાનુષસ્ય કર્મ્માનુસારાદ્ વિચારં કરોતિ સ યદિ યુષ્માભિસ્તાત આખ્યાયતે તર્હિ સ્વપ્રવાસસ્ય કાલો યુષ્માભિ ર્ભીત્યા યાપ્યતાં|

Ver Capítulo Copiar




1 पतरस 1:17
33 Referencias Cruzadas  

manujasutaH svadUtaiH sAkaM pituH prabhAvENAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


hErOdIyamanujaiH sAkaM nijaziSyagaNEna taM prati kathayAmAsuH, hE gurO, bhavAn satyaH satyamIzvarIyamArgamupadizati, kamapi mAnuSaM nAnurudhyatE, kamapi nApEkSatE ca, tad vayaM jAnImaH|


ataEva yUyama IdRk prArthayadhvaM, hE asmAkaM svargasthapitaH, tava nAma pUjyaM bhavatu|


bhadram, apratyayakAraNAt tE vibhinnA jAtAstathA vizvAsakAraNAt tvaM rOpitO jAtastasmAd ahagkAram akRtvA sasAdhvasO bhava|


asmAkaM tAtasyEzvarasya prabhOryIzukhrISTasya cAnugrahaH zAntizca yuSmAsu varttatAM|


ataEva vayaM sarvvadOtsukA bhavAmaH kinjca zarIrE yAvad asmAbhi rnyuSyatE tAvat prabhutO dUrE prOSyata iti jAnImaH,


ataEva hE priyatamAH, EtAdRzIH pratijnjAH prAptairasmAbhiH zarIrAtmanOH sarvvamAlinyam apamRjyEzvarasya bhaktyA pavitrAcAraH sAdhyatAM|


pazyata tEnEzvarIyENa zOkEna yuSmAkaM kiM na sAdhitaM? yatnO dOSaprakSAlanam asantuSTatvaM hArddam AsaktatvaM phaladAnanjcaitAni sarvvANi| tasmin karmmaNi yUyaM nirmmalA iti pramANaM sarvvENa prakArENa yuSmAbhi rdattaM|


parantu yE lOkA mAnyAstE yE kEcid bhavEyustAnahaM na gaNayAmi yata IzvaraH kasyApi mAnavasya pakSapAtaM na karOti, yE ca mAnyAstE mAM kimapi navInaM nAjnjApayan|


asmAkaM prabhO ryIzukhrISTasya tAtO yaH prabhAvAkara IzvaraH sa svakIyatattvajnjAnAya yuSmabhyaM jnjAnajanakam prakAzitavAkyabOdhakanjcAtmAnaM dEyAt|


atO hEtOH svargapRthivyOH sthitaH kRtsnO vaMzO yasya nAmnA vikhyAtastam


aparaM hE prabhavaH, yuSmAbhi rbhartsanaM vihAya tAn prati nyAyyAcaraNaM kriyatAM yazca kasyApi pakSapAtaM na karOti yuSmAkamapi tAdRza EkaH prabhuH svargE vidyata iti jnjAyatAM|


atO hE priyatamAH, yuSmAbhi ryadvat sarvvadA kriyatE tadvat kEvalE mamOpasthitikAlE tannahi kintvidAnIm anupasthitE'pi mayi bahutarayatnEnAjnjAM gRhItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM|


kintu yaH kazcid anucitaM karmma karOti sa tasyAnucitakarmmaNaH phalaM lapsyatE tatra kO'pi pakSapAtO na bhaviSyati|


ataEva nizcalarAjyaprAptairasmAbhiH sO'nugraha AlambitavyO yEna vayaM sAdaraM sabhayanjca tuSTijanakarUpENEzvaraM sEvituM zaknuyAma|


aparaM tadvizrAmaprAptEH pratijnjA yadi tiSThati tarhyasmAkaM kazcit cEt tasyAH phalEna vanjcitO bhavEt vayam EtasmAd bibhImaH|


hE priyatamAH, yUyaM pravAsinO vidEzinazca lOkA iva manasaH prAtikUlyEna yOdhibhyaH zArIrikasukhAbhilASEbhyO nivarttadhvam ityahaM vinayE|


manObhiH kintu manyadhvaM pavitraM prabhumIzvaraM| aparanjca yuSmAkam AntarikapratyAzAyAstattvaM yaH kazcit pRcchati tasmai zAntibhItibhyAm uttaraM dAtuM sadA susajjA bhavata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos