Biblia Todo Logo
La Biblia Online

- Anuncios -




1 योहन 4:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 IzvarE 'haM prIya ityuktvA yaH kazcit svabhrAtaraM dvESTi sO 'nRtavAdI| sa yaM dRSTavAn tasmin svabhrAtari yadi na prIyatE tarhi yam IzvaraM na dRSTavAn kathaM tasmin prEma karttuM zaknuyAt?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 ईश्वरे ऽहं प्रीय इत्युक्त्वा यः कश्चित् स्वभ्रातरं द्वेष्टि सो ऽनृतवादी। स यं दृष्टवान् तस्मिन् स्वभ्रातरि यदि न प्रीयते तर्हि यम् ईश्वरं न दृष्टवान् कथं तस्मिन् प्रेम कर्त्तुं शक्नुयात्?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ঈশ্ৱৰে ঽহং প্ৰীয ইত্যুক্ত্ৱা যঃ কশ্চিৎ স্ৱভ্ৰাতৰং দ্ৱেষ্টি সো ঽনৃতৱাদী| স যং দৃষ্টৱান্ তস্মিন্ স্ৱভ্ৰাতৰি যদি ন প্ৰীযতে তৰ্হি যম্ ঈশ্ৱৰং ন দৃষ্টৱান্ কথং তস্মিন্ প্ৰেম কৰ্ত্তুং শক্নুযাৎ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ঈশ্ৱরে ঽহং প্রীয ইত্যুক্ত্ৱা যঃ কশ্চিৎ স্ৱভ্রাতরং দ্ৱেষ্টি সো ঽনৃতৱাদী| স যং দৃষ্টৱান্ তস্মিন্ স্ৱভ্রাতরি যদি ন প্রীযতে তর্হি যম্ ঈশ্ৱরং ন দৃষ্টৱান্ কথং তস্মিন্ প্রেম কর্ত্তুং শক্নুযাৎ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဤၑွရေ 'ဟံ ပြီယ ဣတျုက္တွာ ယး ကၑ္စိတ် သွဘြာတရံ ဒွေၐ္ဋိ သော 'နၖတဝါဒီ၊ သ ယံ ဒၖၐ္ဋဝါန် တသ္မိန် သွဘြာတရိ ယဒိ န ပြီယတေ တရှိ ယမ် ဤၑွရံ န ဒၖၐ္ဋဝါန် ကထံ တသ္မိန် ပြေမ ကရ္တ္တုံ ၑက္နုယာတ်?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 ઈશ્વરે ઽહં પ્રીય ઇત્યુક્ત્વા યઃ કશ્ચિત્ સ્વભ્રાતરં દ્વેષ્ટિ સો ઽનૃતવાદી| સ યં દૃષ્ટવાન્ તસ્મિન્ સ્વભ્રાતરિ યદિ ન પ્રીયતે તર્હિ યમ્ ઈશ્વરં ન દૃષ્ટવાન્ કથં તસ્મિન્ પ્રેમ કર્ત્તું શક્નુયાત્?

Ver Capítulo Copiar




1 योहन 4:20
9 Referencias Cruzadas  

tEnaiva yadi parasparaM prIyadhvE tarhi lakSaNEnAnEna yUyaM mama ziSyA iti sarvvE jnjAtuM zakSyanti|


yUyaM taM khrISTam adRSTvApi tasmin prIyadhvE sAmprataM taM na pazyantO'pi tasmin vizvasantO 'nirvvacanIyEna prabhAvayuktEna cAnandEna praphullA bhavatha,


vayaM tEna sahAMzina iti gaditvA yadyandhAkArE carAmastarhi satyAcAriNO na santO 'nRtavAdinO bhavAmaH|


vayaM niSpApA iti yadi vadAmastarhi svayamEva svAn vanjcayAmaH satyamatanjcAsmAkam antarE na vidyatE|


kintu svabhrAtaraM yO dvESTi sa timirE varttatE timirE carati ca timirENa ca tasya nayanE 'ndhIkriyEtE tasmAt kka yAmIti sa jnjAtuM na zaknOti|


ahaM taM jAnAmIti vaditvA yastasyAjnjA na pAlayati sO 'nRtavAdI satyamatanjca tasyAntarE na vidyatE|


ahaM jyOtiSi vartta iti gaditvA yaH svabhrAtaraM dvESTi sO 'dyApi tamisrE varttatE|


sAMsArikajIvikAprAptO yO janaH svabhrAtaraM dInaM dRSTvA tasmAt svIyadayAM ruNaddhi tasyAntara Izvarasya prEma kathaM tiSThEt?


IzvaraH kadAca kEnApi na dRSTaH yadyasmAbhiH parasparaM prEma kriyatE tarhIzvarO 'smanmadhyE tiSThati tasya prEma cAsmAsu sEtsyatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos