Biblia Todo Logo
La Biblia Online

- Anuncios -




1 योहन 2:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 sa dhArmmikO 'stIti yadi yUyaM jAnItha tarhi yaH kazcid dharmmAcAraM karOti sa tasmAt jAta ityapi jAnIta|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

29 स धार्म्मिको ऽस्तीति यदि यूयं जानीथ तर्हि यः कश्चिद् धर्म्माचारं करोति स तस्मात् जात इत्यपि जानीत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 স ধাৰ্ম্মিকো ঽস্তীতি যদি যূযং জানীথ তৰ্হি যঃ কশ্চিদ্ ধৰ্ম্মাচাৰং কৰোতি স তস্মাৎ জাত ইত্যপি জানীত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 স ধার্ম্মিকো ঽস্তীতি যদি যূযং জানীথ তর্হি যঃ কশ্চিদ্ ধর্ম্মাচারং করোতি স তস্মাৎ জাত ইত্যপি জানীত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 သ ဓာရ္မ္မိကော 'သ္တီတိ ယဒိ ယူယံ ဇာနီထ တရှိ ယး ကၑ္စိဒ် ဓရ္မ္မာစာရံ ကရောတိ သ တသ္မာတ် ဇာတ ဣတျပိ ဇာနီတ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 સ ધાર્મ્મિકો ઽસ્તીતિ યદિ યૂયં જાનીથ તર્હિ યઃ કશ્ચિદ્ ધર્મ્માચારં કરોતિ સ તસ્માત્ જાત ઇત્યપિ જાનીત|

Ver Capítulo Copiar




1 योहन 2:29
28 Referencias Cruzadas  

tESAM janiH zONitAnna zArIrikAbhilASAnna mAnavAnAmicchAtO na kintvIzvarAdabhavat|


yO janaH svataH kathayati sa svIyaM gauravam IhatE kintu yaH prErayitu rgauravam IhatE sa satyavAdI tasmin kOpyadharmmO nAsti|


yasya kasyacid dEzasya yO lOkAstasmAdbhItvA satkarmma karOti sa tasya grAhyO bhavati, Etasya nizcayam upalabdhavAnaham|


tataH sa mahyaM kathitavAn yathA tvam IzvarasyAbhiprAyaM vEtsi tasya zuddhasattvajanasya darzanaM prApya tasya zrImukhasya vAkyaM zRNOSi tannimittam asmAkaM pUrvvapuruSANAm IzvarastvAM manOnItaM kRtavAnaM|


kintu yUyaM taM pavitraM dhArmmikaM pumAMsaM nAggIkRtya hatyAkAriNamEkaM svEbhyO dAtum ayAcadhvaM|


yatO vayaM tEna yad IzvarIyapuNyaM bhavAmastadarthaM pApEna saha yasya jnjAtEyaM nAsIt sa Eva tEnAsmAkaM vinimayEna pApaH kRtaH|


yasmai cEbrAhIm sarvvadravyANAM dazamAMzaM dattavAn sa malkISEdak svanAmnO'rthEna prathamatO dharmmarAjaH pazcAt zAlamasya rAjArthataH zAntirAjO bhavati|


aparam asmAkaM tAdRzamahAyAjakasya prayOjanamAsId yaH pavitrO 'hiMsakO niSkalagkaH pApibhyO bhinnaH svargAdapyuccIkRtazca syAt|


tasya sRSTavastUnAM madhyE vayaM yat prathamaphalasvarUpA bhavAmastadarthaM sa svEcchAtaH satyamatasya vAkyEnAsmAn janayAmAsa|


yasmAd yUyaM kSayaNIyavIryyAt nahi kintvakSayaNIyavIryyAd Izvarasya jIvanadAyakEna nityasthAyinA vAkyEna punarjanma gRhItavantaH|


asmAkaM prabhO ryIzukhrISTasya tAta IzvarO dhanyaH, yataH sa svakIyabahukRpAtO mRtagaNamadhyAd yIzukhrISTasyOtthAnEna jIvanapratyAzArtham arthatO


yasmAd Izvarasya sannidhim asmAn AnEtum adhArmmikANAM vinimayEna dhArmmikaH khrISTO 'pyEkakRtvaH pApAnAM daNPaM bhuktavAn, sa ca zarIrasambandhE mAritaH kintvAtmanaH sambandhE puna rjIvitO 'bhavat|


tatsarvvENa cAsmabhyaM tAdRzA bahumUlyA mahApratijnjA dattA yAbhi ryUyaM saMsAravyAptAt kutsitAbhilASamUlAt sarvvanAzAd rakSAM prApyEzvarIyasvabhAvasyAMzinO bhavituM zaknutha|


hE priyabAlakAH, yuSmAbhi ryat pApaM na kriyEta tadarthaM yuSmAn pratyEtAni mayA likhyantE| yadi tu kEnApi pApaM kriyatE tarhi pituH samIpE 'smAkaM EkaH sahAyO 'rthatO dhArmmikO yIzuH khrISTO vidyatE|


aparaM sO 'smAkaM pApAnyapaharttuM prAkAzataitad yUyaM jAnItha, pApanjca tasmin na vidyatE|


hE priyabAlakAH, kazcid yuSmAkaM bhramaM na janayEt, yaH kazcid dharmmAcAraM karOti sa tAdRg dhArmmikO bhavati yAdRk sa dhAmmikO 'sti|


hE priyatamAH, vayaM parasparaM prEma karavAma, yataH prEma IzvarAt jAyatE, aparaM yaH kazcit prEma karOti sa IzvarAt jAta IzvaraM vEtti ca|


yIzurabhiSiktastrAtEti yaH kazcid vizvAsiti sa IzvarAt jAtaH; aparaM yaH kazcit janayitari prIyatE sa tasmAt jAtE janE 'pi prIyatE|


ya IzvarAt jAtaH sa pApAcAraM na karOti kintvIzvarAt jAtO janaH svaM rakSati tasmAt sa pApAtmA taM na spRzatIti vayaM jAnImaH|


yatO yaH kazcid IzvarAt jAtaH sa saMsAraM jayati kinjcAsmAkaM yO vizvAsaH sa EvAsmAkaM saMsArajayijayaH|


hE priya, tvayA duSkarmma nAnukriyatAM kintu satkarmmaiva| yaH satkarmmAcArI sa IzvarAt jAtaH, yO duSkarmmAcArI sa IzvaraM na dRSTavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos