Biblia Todo Logo
La Biblia Online

- Anuncios -




1 योहन 2:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 aparaM yUyaM tasmAd yam abhiSEkaM prAptavantaH sa yuSmAsu tiSThati tataH kO'pi yad yuSmAn zikSayEt tad anAvazyakaM, sa cAbhiSEkO yuSmAn sarvvANi zikSayati satyazca bhavati na cAtathyaH, ataH sa yuSmAn yadvad azikSayat tadvat tatra sthAsyatha|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

27 अपरं यूयं तस्माद् यम् अभिषेकं प्राप्तवन्तः स युष्मासु तिष्ठति ततः कोऽपि यद् युष्मान् शिक्षयेत् तद् अनावश्यकं, स चाभिषेको युष्मान् सर्व्वाणि शिक्षयति सत्यश्च भवति न चातथ्यः, अतः स युष्मान् यद्वद् अशिक्षयत् तद्वत् तत्र स्थास्यथ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অপৰং যূযং তস্মাদ্ যম্ অভিষেকং প্ৰাপ্তৱন্তঃ স যুষ্মাসু তিষ্ঠতি ততঃ কোঽপি যদ্ যুষ্মান্ শিক্ষযেৎ তদ্ অনাৱশ্যকং, স চাভিষেকো যুষ্মান্ সৰ্ৱ্ৱাণি শিক্ষযতি সত্যশ্চ ভৱতি ন চাতথ্যঃ, অতঃ স যুষ্মান্ যদ্ৱদ্ অশিক্ষযৎ তদ্ৱৎ তত্ৰ স্থাস্যথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অপরং যূযং তস্মাদ্ যম্ অভিষেকং প্রাপ্তৱন্তঃ স যুষ্মাসু তিষ্ঠতি ততঃ কোঽপি যদ্ যুষ্মান্ শিক্ষযেৎ তদ্ অনাৱশ্যকং, স চাভিষেকো যুষ্মান্ সর্ৱ্ৱাণি শিক্ষযতি সত্যশ্চ ভৱতি ন চাতথ্যঃ, অতঃ স যুষ্মান্ যদ্ৱদ্ অশিক্ষযৎ তদ্ৱৎ তত্র স্থাস্যথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အပရံ ယူယံ တသ္မာဒ် ယမ် အဘိၐေကံ ပြာပ္တဝန္တး သ ယုၐ္မာသု တိၐ္ဌတိ တတး ကော'ပိ ယဒ် ယုၐ္မာန် ၑိက္ၐယေတ် တဒ် အနာဝၑျကံ, သ စာဘိၐေကော ယုၐ္မာန် သရွွာဏိ ၑိက္ၐယတိ သတျၑ္စ ဘဝတိ န စာတထျး, အတး သ ယုၐ္မာန် ယဒွဒ် အၑိက္ၐယတ် တဒွတ် တတြ သ္ထာသျထ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 અપરં યૂયં તસ્માદ્ યમ્ અભિષેકં પ્રાપ્તવન્તઃ સ યુષ્માસુ તિષ્ઠતિ તતઃ કોઽપિ યદ્ યુષ્માન્ શિક્ષયેત્ તદ્ અનાવશ્યકં, સ ચાભિષેકો યુષ્માન્ સર્વ્વાણિ શિક્ષયતિ સત્યશ્ચ ભવતિ ન ચાતથ્યઃ, અતઃ સ યુષ્માન્ યદ્વદ્ અશિક્ષયત્ તદ્વત્ તત્ર સ્થાસ્યથ|

Ver Capítulo Copiar




1 योहन 2:27
28 Referencias Cruzadas  

tataH sa pratyavadat, svargarAjyasya nigUPhAM kathAM vEdituM yuSmabhyaM sAmarthyamadAyi, kintu tEbhyO nAdAyi|


tatO mayA pituH samIpE prArthitE pitA nirantaraM yuSmAbhiH sArddhaM sthAtum itaramEkaM sahAyam arthAt satyamayam AtmAnaM yuSmAkaM nikaTaM prESayiSyati|


EtajjagatO lOkAstaM grahItuM na zaknuvanti yatastE taM nApazyan nAjanaMzca kintu yUyaM jAnItha yatO hEtOH sa yuSmAkamanta rnivasati yuSmAkaM madhyE sthAsyati ca|


kintvitaH paraM pitrA yaH sahAyO'rthAt pavitra AtmA mama nAmni prErayiSyati sa sarvvaM zikSayitvA mayOktAH samastAH kathA yuSmAn smArayiSyati|


kintu satyamaya AtmA yadA samAgamiSyati tadA sarvvaM satyaM yuSmAn nESyati, sa svataH kimapi na vadiSyati kintu yacchrOSyati tadEva kathayitvA bhAvikAryyaM yuSmAn jnjApayiSyati|


kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApi tRSArttO na bhaviSyati| mayA dattam idaM tOyaM tasyAntaH prasravaNarUpaM bhUtvA anantAyuryAvat srOSyati|


tE sarvva IzvarENa zikSitA bhaviSyanti bhaviSyadvAdinAM granthESu lipiritthamAstE atO yaH kazcit pituH sakAzAt zrutvA zikSatE sa Eva mama samIpam AgamiSyati|


vayanjcEhalOkasyAtmAnaM labdhavantastannahi kintvIzvarasyaivAtmAnaM labdhavantaH, tatO hEtOrIzvarENa svaprasAdAd asmabhyaM yad yad dattaM tatsarvvam asmAbhi rjnjAtuM zakyatE|


taccAsmAbhi rmAnuSikajnjAnasya vAkyAni zikSitvA kathyata iti nahi kintvAtmatO vAkyAni zikSitvAtmikai rvAkyairAtmikaM bhAvaM prakAzayadbhiH kathyatE|


yuSmAn asmAMzcAbhiSicya yaH khrISTE sthAsnUn karOti sa Izvara Eva|


yatO yUyaM taM zrutavantO yA satyA zikSA yIzutO labhyA tadanusArAt tadIyOpadEzaM prAptavantazcEti manyE|


atO yUyaM prabhuM yIzukhrISTaM yAdRg gRhItavantastAdRk tam anucarata|


yasmin samayE yUyam asmAkaM mukhAd IzvarENa pratizrutaM vAkyam alabhadhvaM tasmin samayE tat mAnuSANAM vAkyaM na mattvEzvarasya vAkyaM mattvA gRhItavanta iti kAraNAd vayaM nirantaram IzvaraM dhanyaM vadAmaH, yatastad Izvarasya vAkyam iti satyaM vizvAsinAM yuSmAkaM madhyE tasya guNaH prakAzatE ca|


bhrAtRSu prEmakaraNamadhi yuSmAn prati mama likhanaM niSprayOjanaM yatO yUyaM parasparaM prEmakaraNAyEzvarazikSitA lOkA AdhvE|


tadghOSayitA dUtO vizvAsE satyadharmmE ca bhinnajAtIyAnAm upadEzakazcAhaM nyayUjyE, EtadahaM khrISTasya nAmnA yathAtathyaM vadAmi nAnRtaM kathayAmi|


yasmAd yUyaM kSayaNIyavIryyAt nahi kintvakSayaNIyavIryyAd Izvarasya jIvanadAyakEna nityasthAyinA vAkyEna punarjanma gRhItavantaH|


ataEva hE priyabAlakA yUyaM tatra tiSThata, tathA sati sa yadA prakAziSyatE tadA vayaM pratibhAnvitA bhaviSyAmaH, tasyAgamanasamayE ca tasya sAkSAnna trapiSyAmahE|


yazca tasyAjnjAH pAlayati sa tasmin tiSThati tasmin sO'pi tiSThati; sa cAsmAn yam AtmAnaM dattavAn tasmAt sO 'smAsu tiSThatIti jAnImaH|


satyamatAd yuSmAsu mama prEmAsti kEvalaM mama nahi kintu satyamatajnjAnAM sarvvESAmEva| yataH satyamatam asmAsu tiSThatyanantakAlaM yAvaccAsmAsu sthAsyati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos