Biblia Todo Logo
La Biblia Online

- Anuncios -




1 योहन 2:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 kintu svabhrAtaraM yO dvESTi sa timirE varttatE timirE carati ca timirENa ca tasya nayanE 'ndhIkriyEtE tasmAt kka yAmIti sa jnjAtuM na zaknOti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 किन्तु स्वभ्रातरं यो द्वेष्टि स तिमिरे वर्त्तते तिमिरे चरति च तिमिरेण च तस्य नयने ऽन्धीक्रियेते तस्मात् क्क यामीति स ज्ञातुं न शक्नोति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 কিন্তু স্ৱভ্ৰাতৰং যো দ্ৱেষ্টি স তিমিৰে ৱৰ্ত্ততে তিমিৰে চৰতি চ তিমিৰেণ চ তস্য নযনে ঽন্ধীক্ৰিযেতে তস্মাৎ ক্ক যামীতি স জ্ঞাতুং ন শক্নোতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 কিন্তু স্ৱভ্রাতরং যো দ্ৱেষ্টি স তিমিরে ৱর্ত্ততে তিমিরে চরতি চ তিমিরেণ চ তস্য নযনে ঽন্ধীক্রিযেতে তস্মাৎ ক্ক যামীতি স জ্ঞাতুং ন শক্নোতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ကိန္တု သွဘြာတရံ ယော ဒွေၐ္ဋိ သ တိမိရေ ဝရ္တ္တတေ တိမိရေ စရတိ စ တိမိရေဏ စ တသျ နယနေ 'န္ဓီကြိယေတေ တသ္မာတ် က္က ယာမီတိ သ ဇ္ဉာတုံ န ၑက္နောတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 કિન્તુ સ્વભ્રાતરં યો દ્વેષ્ટિ સ તિમિરે વર્ત્તતે તિમિરે ચરતિ ચ તિમિરેણ ચ તસ્ય નયને ઽન્ધીક્રિયેતે તસ્માત્ ક્ક યામીતિ સ જ્ઞાતું ન શક્નોતિ|

Ver Capítulo Copiar




1 योहन 2:11
16 Referencias Cruzadas  

tadA yIzurakathAyad yuSmAbhiH sArddham alpadinAni jyOtirAstE, yathA yuSmAn andhakArO nAcchAdayati tadarthaM yAvatkAlaM yuSmAbhiH sArddhaM jyOtistiSThati tAvatkAlaM gacchata; yO janO'ndhakArE gacchati sa kutra yAtIti na jAnAti|


yadA, "tE nayanai rna pazyanti buddhibhizca na budhyantE tai rmanaHsu parivarttitESu ca tAnahaM yathA svasthAn na karOmi tathA sa tESAM lOcanAnyandhAni kRtvA tESAmantaHkaraNAni gAPhAni kariSyati|"


tESAM manAMsi kaThinIbhUtAni yatastESAM paThanasamayE sa purAtanO niyamastEnAvaraNEnAdyApi pracchannastiSThati|


yata Izvarasya pratimUrtti ryaH khrISTastasya tEjasaH susaMvAdasya prabhA yat tAn na dIpayEt tadartham iha lOkasya dEvO'vizvAsinAM jnjAnanayanam andhIkRtavAn EtasyOdAharaNaM tE bhavanti|


yataH pUrvvaM vayamapi nirbbOdhA anAjnjAgrAhiNO bhrAntA nAnAbhilASANAM sukhAnAnjca dAsEyA duSTatvErSyAcAriNO ghRNitAH parasparaM dvESiNazcAbhavAmaH|


kintvEtAni yasya na vidyantE sO 'ndhO mudritalOcanaH svakIyapUrvvapApAnAM mArjjanasya vismRtiM gatazca|


vayaM tEna sahAMzina iti gaditvA yadyandhAkArE carAmastarhi satyAcAriNO na santO 'nRtavAdinO bhavAmaH|


svabhrAtari yaH prIyatE sa Eva jyOtiSi varttatE vighnajanakaM kimapi tasmin na vidyatE|


ahaM jyOtiSi vartta iti gaditvA yaH svabhrAtaraM dvESTi sO 'dyApi tamisrE varttatE|


yaH kazcit svabhrAtaraM dvESTi saM naraghAtI kinjcAnantajIvanaM naraghAtinaH kasyApyantarE nAvatiSThatE tad yUyaM jAnItha|


IzvarE 'haM prIya ityuktvA yaH kazcit svabhrAtaraM dvESTi sO 'nRtavAdI| sa yaM dRSTavAn tasmin svabhrAtari yadi na prIyatE tarhi yam IzvaraM na dRSTavAn kathaM tasmin prEma karttuM zaknuyAt?


ahaM dhanI samRddhazcAsmi mama kasyApyabhAvO na bhavatIti tvaM vadasi kintu tvamEva duHkhArttO durgatO daridrO 'ndhO nagnazcAsi tat tvayA nAvagamyatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos