Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 9:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tasmAd ahamapi dhAvAmi kintu lakSyamanuddizya dhAvAmi tannahi| ahaM malla_iva yudhyAmi ca kintu chAyAmAghAtayanniva yudhyAmi tannahi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

26 तस्माद् अहमपि धावामि किन्तु लक्ष्यमनुद्दिश्य धावामि तन्नहि। अहं मल्लइव युध्यामि च किन्तु छायामाघातयन्निव युध्यामि तन्नहि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তস্মাদ্ অহমপি ধাৱামি কিন্তু লক্ষ্যমনুদ্দিশ্য ধাৱামি তন্নহি| অহং মল্লইৱ যুধ্যামি চ কিন্তু ছাযামাঘাতযন্নিৱ যুধ্যামি তন্নহি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তস্মাদ্ অহমপি ধাৱামি কিন্তু লক্ষ্যমনুদ্দিশ্য ধাৱামি তন্নহি| অহং মল্লইৱ যুধ্যামি চ কিন্তু ছাযামাঘাতযন্নিৱ যুধ্যামি তন্নহি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တသ္မာဒ် အဟမပိ ဓာဝါမိ ကိန္တု လက္ၐျမနုဒ္ဒိၑျ ဓာဝါမိ တန္နဟိ၊ အဟံ မလ္လဣဝ ယုဓျာမိ စ ကိန္တု ဆာယာမာဃာတယန္နိဝ ယုဓျာမိ တန္နဟိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 તસ્માદ્ અહમપિ ધાવામિ કિન્તુ લક્ષ્યમનુદ્દિશ્ય ધાવામિ તન્નહિ| અહં મલ્લઇવ યુધ્યામિ ચ કિન્તુ છાયામાઘાતયન્નિવ યુધ્યામિ તન્નહિ|

Ver Capítulo Copiar




1 कुरिन्थियों 9:26
17 Referencias Cruzadas  

aparanjca A yOhanO'dya yAvat svargarAjyaM balAdAkrAntaM bhavati Akraminazca janA balEna tadadhikurvvanti|


tataH sa lOkAn uvAca, saMkIrNadvArENa pravESTuM yataghvaM, yatOhaM yuSmAn vadAmi, bahavaH pravESTuM cESTiSyantE kintu na zakSyanti|


tadvat jihvAbhi ryadi sugamyA vAk yuSmAbhi rna gadyEta tarhi yad gadyatE tat kEna bhOtsyatE? vastutO yUyaM digAlApina iva bhaviSyatha|


aparam asmAkam Etasmin pArthivE dUSyarUpE vEzmani jIrNE satIzvarENa nirmmitam akarakRtam asmAkam anantakAlasthAyi vEzmaikaM svargE vidyata iti vayaM jAnImaH|


aparanjca zarIrAd dUrE pravastuM prabhOH sannidhau nivastunjcAkAgkSyamANA utsukA bhavAmaH|


tatkAlE'ham IzvaradarzanAd yAtrAm akaravaM mayA yaH parizramO'kAri kAriSyatE vA sa yanniSphalO na bhavEt tadarthaM bhinnajAtIyAnAM madhyE mayA ghOSyamANaH susaMvAdastatratyEbhyO lOkEbhyO vizESatO mAnyEbhyO narEbhyO mayA nyavEdyata|


yataH kEvalaM raktamAMsAbhyAm iti nahi kintu kartRtvaparAkramayuktaistimirarAjyasyEhalOkasyAdhipatibhiH svargOdbhavai rduSTAtmabhirEva sArddham asmAbhi ryuddhaM kriyatE|


yatO mama jIvanaM khrISTAya maraNanjca lAbhAya|


EtadarthaM tasya yA zaktiH prabalarUpENa mama madhyE prakAzatE tayAhaM yatamAnaH zrAbhyAmi|


tasmAt kAraNAt mamAyaM klEzO bhavati tEna mama lajjA na jAyatE yatO'haM yasmin vizvasitavAn tamavagatO'smi mahAdinaM yAvat mamOpanidhE rgOpanasya zaktistasya vidyata iti nizcitaM jAnAmi|


aparaM yO mallai ryudhyati sa yadi niyamAnusArENa na yuddhyati tarhi kirITaM na lapsyatE|


aham uttamayuddhaM kRtavAn gantavyamArgasyAntaM yAvad dhAvitavAn vizvAsanjca rakSitavAn|


atO hEtOrEtAvatsAkSimEghai rvESTitAH santO vayamapi sarvvabhAram AzubAdhakaM pApanjca nikSipyAsmAkaM gamanAya nirUpitE mArgE dhairyyENa dhAvAma|


aparaM tadvizrAmaprAptEH pratijnjA yadi tiSThati tarhyasmAkaM kazcit cEt tasyAH phalEna vanjcitO bhavEt vayam EtasmAd bibhImaH|


khrISTasya klEzAnAM sAkSI prakAziSyamANasya pratApasyAMzI prAcInazcAhaM yuSmAkaM prAcInAn vinIyEdaM vadAmi|


tasmAd hE bhrAtaraH, yUyaM svakIyAhvAnavaraNayO rdRPhakaraNE bahu yatadhvaM, tat kRtvA kadAca na skhaliSyatha|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos