Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 9:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 mallA api sarvvabhOgE parimitabhOginO bhavanti tE tu mlAnAM srajaM lipsantE kintu vayam amlAnAM lipsAmahE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

25 मल्ला अपि सर्व्वभोगे परिमितभोगिनो भवन्ति ते तु म्लानां स्रजं लिप्सन्ते किन्तु वयम् अम्लानां लिप्सामहे।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 মল্লা অপি সৰ্ৱ্ৱভোগে পৰিমিতভোগিনো ভৱন্তি তে তু ম্লানাং স্ৰজং লিপ্সন্তে কিন্তু ৱযম্ অম্লানাং লিপ্সামহে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 মল্লা অপি সর্ৱ্ৱভোগে পরিমিতভোগিনো ভৱন্তি তে তু ম্লানাং স্রজং লিপ্সন্তে কিন্তু ৱযম্ অম্লানাং লিপ্সামহে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 မလ္လာ အပိ သရွွဘောဂေ ပရိမိတဘောဂိနော ဘဝန္တိ တေ တု မ္လာနာံ သြဇံ လိပ္သန္တေ ကိန္တု ဝယမ် အမ္လာနာံ လိပ္သာမဟေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 મલ્લા અપિ સર્વ્વભોગે પરિમિતભોગિનો ભવન્તિ તે તુ મ્લાનાં સ્રજં લિપ્સન્તે કિન્તુ વયમ્ અમ્લાનાં લિપ્સામહે|

Ver Capítulo Copiar




1 कुरिन्थियों 9:25
18 Referencias Cruzadas  

Etasmin kSayaNIyE zarIrE 'kSayatvaM gatE, Etasman maraNAdhInE dEhE cAmaratvaM gatE zAstrE likhitaM vacanamidaM sEtsyati, yathA, jayEna grasyatE mRtyuH|


parimitabhOjitvamityAdInyAtmanaH phalAni santi tESAM viruddhA kApi vyavasthA nahi|


vizvAsarUpam uttamayuddhaM kuru, anantajIvanam Alambasva yatastadarthaM tvam AhUtO 'bhavaH, bahusAkSiNAM samakSanjcOttamAM pratijnjAM svIkRtavAn|


aparaM yO mallai ryudhyati sa yadi niyamAnusArENa na yuddhyati tarhi kirITaM na lapsyatE|


kintvatithisEvakEna sallOkAnurAgiNA vinItEna nyAyyEna dhArmmikENa jitEndriyENa ca bhavitavyaM,


vizESataH prAcInalOkA yathA prabuddhA dhIrA vinItA vizvAsE prEmni sahiSNutAyAnjca svasthA bhavEyustadvat


ataEva nizcalarAjyaprAptairasmAbhiH sO'nugraha AlambitavyO yEna vayaM sAdaraM sabhayanjca tuSTijanakarUpENEzvaraM sEvituM zaknuyAma|


yUyaM pApEna saha yudhyantO'dyApi zONitavyayaparyyantaM pratirOdhaM nAkuruta|


yO janaH parIkSAM sahatE sa Eva dhanyaH, yataH parIkSitatvaM prApya sa prabhunA svaprEmakAribhyaH pratijnjAtaM jIvanamukuTaM lapsyatE|


'kSayaniSkalagkAmlAnasampattiprAptyartham asmAn puna rjanayAmAsa| sA sampattiH svargE 'smAkaM kRtE sanjcitA tiSThati,


tEna pradhAnapAlaka upasthitE yUyam amlAnaM gauravakirITaM lapsyadhvE|


jnjAna AyatEndriyatAm AyatEndriyatAyAM dhairyyaM dhairyya Izvarabhaktim


tvayA yO yaH klEzaH sOPhavyastasmAt mA bhaiSIH pazya zayatAnO yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSEpsyati daza dinAni yAvat klEzO yuSmAsu varttiSyatE ca| tvaM mRtyuparyyantaM vizvAsyO bhava tEnAhaM jIvanakirITaM tubhyaM dAsyAmi|


pazya mayA zIghram AgantavyaM tava yadasti tat dhAraya kO 'pi tava kirITaM nApaharatu|


tE caturviMzatiprAcInA api tasya siMhAsanOpaviSTasyAntikE praNinatya tam anantajIvinaM praNamanti svIyakirITAMzca siMhAsanasyAntikE nikSipya vadanti,


tasya siMhAsanE caturdikSu caturviMzatisiMhAsanAni tiSThanti tESu siMhAsanESu caturviMzati prAcInalOkA upaviSTAstE zubhravAsaHparihitAstESAM zirAMsi ca suvarNakirITai rbhUSitAni|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos