Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 9:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 paNyalAbhArthaM yE dhAvanti dhAvatAM tESAM sarvvESAM kEvala EkaH paNyaM labhatE yuSmAbhiH kimEtanna jnjAyatE? atO yUyaM yathA paNyaM lapsyadhvE tathaiva dhAvata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 पण्यलाभार्थं ये धावन्ति धावतां तेषां सर्व्वेषां केवल एकः पण्यं लभते युष्माभिः किमेतन्न ज्ञायते? अतो यूयं यथा पण्यं लप्स्यध्वे तथैव धावत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 পণ্যলাভাৰ্থং যে ধাৱন্তি ধাৱতাং তেষাং সৰ্ৱ্ৱেষাং কেৱল একঃ পণ্যং লভতে যুষ্মাভিঃ কিমেতন্ন জ্ঞাযতে? অতো যূযং যথা পণ্যং লপ্স্যধ্ৱে তথৈৱ ধাৱত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 পণ্যলাভার্থং যে ধাৱন্তি ধাৱতাং তেষাং সর্ৱ্ৱেষাং কেৱল একঃ পণ্যং লভতে যুষ্মাভিঃ কিমেতন্ন জ্ঞাযতে? অতো যূযং যথা পণ্যং লপ্স্যধ্ৱে তথৈৱ ধাৱত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ပဏျလာဘာရ္ထံ ယေ ဓာဝန္တိ ဓာဝတာံ တေၐာံ သရွွေၐာံ ကေဝလ ဧကး ပဏျံ လဘတေ ယုၐ္မာဘိး ကိမေတန္န ဇ္ဉာယတေ? အတော ယူယံ ယထာ ပဏျံ လပ္သျဓွေ တထဲဝ ဓာဝတ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 પણ્યલાભાર્થં યે ધાવન્તિ ધાવતાં તેષાં સર્વ્વેષાં કેવલ એકઃ પણ્યં લભતે યુષ્માભિઃ કિમેતન્ન જ્ઞાયતે? અતો યૂયં યથા પણ્યં લપ્સ્યધ્વે તથૈવ ધાવત|

Ver Capítulo Copiar




1 कुरिन्थियों 9:24
18 Referencias Cruzadas  

yatO mRtijanakaM pApaM puNyajanakaM nidEzAcaraNanjcaitayOrdvayO ryasmin AjnjApAlanArthaM bhRtyAniva svAn samarpayatha, tasyaiva bhRtyA bhavatha, Etat kiM yUyaM na jAnItha?


aparaM yE pavitravastUnAM paricaryyAM kurvvanti tE pavitravastutO bhakSyANi labhantE, yE ca vEdyAH paricaryyAM kurvvanti tE vEdisthavastUnAm aMzinO bhavantyEtad yUyaM kiM na vida?


idRza AcAraH susaMvAdArthaM mayA kriyatE yatO'haM tasya phalAnAM sahabhAgI bhavitumicchAmi|


tasmAd ahamapi dhAvAmi kintu lakSyamanuddizya dhAvAmi tannahi| ahaM malla_iva yudhyAmi ca kintu chAyAmAghAtayanniva yudhyAmi tannahi|


tatkAlE'ham IzvaradarzanAd yAtrAm akaravaM mayA yaH parizramO'kAri kAriSyatE vA sa yanniSphalO na bhavEt tadarthaM bhinnajAtIyAnAM madhyE mayA ghOSyamANaH susaMvAdastatratyEbhyO lOkEbhyO vizESatO mAnyEbhyO narEbhyO mayA nyavEdyata|


pUrvvaM yUyaM sundaram adhAvata kintvidAnIM kEna bAdhAM prApya satyatAM na gRhlItha?


yatastESAM madhyE yUyaM jIvanavAkyaM dhArayantO jagatO dIpakA iva dIpyadhvE| yuSmAbhistathA kRtE mama yatnaH parizramO vA na niSphalO jAta ityahaM khrISTasya dinE zlAghAM karttuM zakSyAmi|


mayA tat sarvvam adhunA prApi siddhatA vAlambhi tannahi kintu yadartham ahaM khrISTEna dhAritastad dhArayituM dhAvAmi|


pUrNayatnEna lakSyaM prati dhAvan khrISTayIzunOrddhvAt mAm Ahvayata IzvarAt jEtRpaNaM prAptuM cESTE|


aparanjca namratA svargadUtAnAM sEvA caitAdRzam iSTakarmmAcaran yaH kazcit parOkSaviSayAn pravizati svakIyazArIrikabhAvEna ca mudhA garvvitaH san


atO hEtOrEtAvatsAkSimEghai rvESTitAH santO vayamapi sarvvabhAram AzubAdhakaM pApanjca nikSipyAsmAkaM gamanAya nirUpitE mArgE dhairyyENa dhAvAma|


yO janaH parIkSAM sahatE sa Eva dhanyaH, yataH parIkSitatvaM prApya sa prabhunA svaprEmakAribhyaH pratijnjAtaM jIvanamukuTaM lapsyatE|


pazya mayA zIghram AgantavyaM tava yadasti tat dhAraya kO 'pi tava kirITaM nApaharatu|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos