Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 9:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 sarvvESAm anAyattO'haM yad bhUrizO lOkAn pratipadyE tadarthaM sarvvESAM dAsatvamaggIkRtavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 सर्व्वेषाम् अनायत्तोऽहं यद् भूरिशो लोकान् प्रतिपद्ये तदर्थं सर्व्वेषां दासत्वमङ्गीकृतवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 সৰ্ৱ্ৱেষাম্ অনাযত্তোঽহং যদ্ ভূৰিশো লোকান্ প্ৰতিপদ্যে তদৰ্থং সৰ্ৱ্ৱেষাং দাসৎৱমঙ্গীকৃতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 সর্ৱ্ৱেষাম্ অনাযত্তোঽহং যদ্ ভূরিশো লোকান্ প্রতিপদ্যে তদর্থং সর্ৱ্ৱেষাং দাসৎৱমঙ্গীকৃতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 သရွွေၐာမ် အနာယတ္တော'ဟံ ယဒ် ဘူရိၑော လောကာန် ပြတိပဒျေ တဒရ္ထံ သရွွေၐာံ ဒါသတွမင်္ဂီကၖတဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 સર્વ્વેષામ્ અનાયત્તોઽહં યદ્ ભૂરિશો લોકાન્ પ્રતિપદ્યે તદર્થં સર્વ્વેષાં દાસત્વમઙ્ગીકૃતવાન્|

Ver Capítulo Copiar




1 कुरिन्थियों 9:19
21 Referencias Cruzadas  

yadyapi tava bhrAtA tvayi kimapyaparAdhyati, tarhi gatvA yuvayOrdvayOH sthitayOstasyAparAdhaM taM jnjApaya| tatra sa yadi tava vAkyaM zRNOti, tarhi tvaM svabhrAtaraM prAptavAn,


ahaM sabhyAsabhyAnAM vidvadavidvatAnjca sarvvESAm RNI vidyE|


tannimittam anyadEzinAM nikaTE prEritaH san ahaM svapadasya mahimAnaM prakAzayAmi|


asmAkam EkaikO janaH svasamIpavAsinO hitArthaM niSThArthanjca tasyaivESTAcAram Acaratu|


satyamEtat, kintu mayA yaH saMvEdO nirddizyatE sa tava nahi parasyaiva|


ahamapyAtmahitam acESTamAnO bahUnAM paritrANArthaM tESAM hitaM cESTamAnaH sarvvaviSayE sarvvESAM tuSTikarO bhavAmItyanEnAhaM yadvat khrISTasyAnugAmI tadvad yUyaM mamAnugAminO bhavata|


hE nAri tava bharttuH paritrANaM tvattO bhaviSyati na vEti tvayA kiM jnjAyatE? hE nara tava jAyAyAH paritrANaM tvattEा bhaviSyati na vEti tvayA kiM jnjAyatE?


ahaM kim EkaH prEritO nAsmi? kimahaM svatantrO nAsmi? asmAkaM prabhu ryIzuH khrISTaH kiM mayA nAdarzi? yUyamapi kiM prabhunA madIyazramaphalasvarUpA na bhavatha?


pazyata tRtIyavAraM yuुSmatsamIpaM gantumudyatO'smi tatrApyahaM yuSmAn bhArAkrAntAn na kariSyAmi| yuSmAkaM sampattimahaM na mRgayE kintu yuSmAnEva, yataH pitrOH kRtE santAnAnAM dhanasanjcayO'nupayuktaH kintu santAnAnAM kRtE pitrO rdhanasanjcaya upayuktaH|


ataEva yuSmAkaM hitAya sarvvamEva bhavati tasmAd bahUnAM pracurAnuुgrahaprAptE rbahulOkAnAM dhanyavAdEnEzvarasya mahimA samyak prakAziSyatE|


vayaM svAn ghOSayAma iti nahi kintu khrISTaM yIzuM prabhumEvAsmAMzca yIzOH kRtE yuSmAkaM paricArakAn ghOSayAmaH|


khrISTO'smabhyaM yat svAtantryaM dattavAn yUyaM tatra sthirAstiSThata dAsatvayugEna puna rna nibadhyadhvaM|


hE bhrAtaraH, yUyaM svAtantryArtham AhUtA AdhvE kintu tatsvAtantryadvArENa zArIrikabhAvO yuSmAn na pravizatu| yUyaM prEmnA parasparaM paricaryyAM kurudhvaM|


svasmin upadEzE ca sAvadhAnO bhUtvAvatiSThasva tat kRtvA tvayAtmaparitrANaM zrOtRNAnjca paritrANaM sAdhayiSyatE|


khrISTEna yIzunA yad anantagauravasahitaM paritrANaM jAyatE tadabhirucitai rlOkairapi yat labhyEta tadarthamahaM tESAM nimittaM sarvvANyEtAni sahE|


hE yOSitaH, yUyamapi nijasvAminAM vazyA bhavata tathA sati yadi kEcid vAkyE vizvAsinO na santi tarhi


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos