Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 9:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yuSmAsu yO'dhikArastasya bhAginO yadyanyE bhavEyustarhyasmAbhistatO'dhikaM kiM tasya bhAgibhi rna bhavitavyaM? adhikantu vayaM tEnAdhikArENa na vyavahRtavantaH kintu khrISTIyasusaMvAdasya kO'pi vyAghAtO'smAbhiryanna jAyEta tadarthaM sarvvaM sahAmahE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 युष्मासु योऽधिकारस्तस्य भागिनो यद्यन्ये भवेयुस्तर्ह्यस्माभिस्ततोऽधिकं किं तस्य भागिभि र्न भवितव्यं? अधिकन्तु वयं तेनाधिकारेण न व्यवहृतवन्तः किन्तु ख्रीष्टीयसुसंवादस्य कोऽपि व्याघातोऽस्माभिर्यन्न जायेत तदर्थं सर्व्वं सहामहे।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যুষ্মাসু যোঽধিকাৰস্তস্য ভাগিনো যদ্যন্যে ভৱেযুস্তৰ্হ্যস্মাভিস্ততোঽধিকং কিং তস্য ভাগিভি ৰ্ন ভৱিতৱ্যং? অধিকন্তু ৱযং তেনাধিকাৰেণ ন ৱ্যৱহৃতৱন্তঃ কিন্তু খ্ৰীষ্টীযসুসংৱাদস্য কোঽপি ৱ্যাঘাতোঽস্মাভিৰ্যন্ন জাযেত তদৰ্থং সৰ্ৱ্ৱং সহামহে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যুষ্মাসু যোঽধিকারস্তস্য ভাগিনো যদ্যন্যে ভৱেযুস্তর্হ্যস্মাভিস্ততোঽধিকং কিং তস্য ভাগিভি র্ন ভৱিতৱ্যং? অধিকন্তু ৱযং তেনাধিকারেণ ন ৱ্যৱহৃতৱন্তঃ কিন্তু খ্রীষ্টীযসুসংৱাদস্য কোঽপি ৱ্যাঘাতোঽস্মাভির্যন্ন জাযেত তদর্থং সর্ৱ্ৱং সহামহে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယုၐ္မာသု ယော'ဓိကာရသ္တသျ ဘာဂိနော ယဒျနျေ ဘဝေယုသ္တရှျသ္မာဘိသ္တတော'ဓိကံ ကိံ တသျ ဘာဂိဘိ ရ္န ဘဝိတဝျံ? အဓိကန္တု ဝယံ တေနာဓိကာရေဏ န ဝျဝဟၖတဝန္တး ကိန္တု ခြီၐ္ဋီယသုသံဝါဒသျ ကော'ပိ ဝျာဃာတော'သ္မာဘိရျန္န ဇာယေတ တဒရ္ထံ သရွွံ သဟာမဟေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 યુષ્માસુ યોઽધિકારસ્તસ્ય ભાગિનો યદ્યન્યે ભવેયુસ્તર્હ્યસ્માભિસ્તતોઽધિકં કિં તસ્ય ભાગિભિ ર્ન ભવિતવ્યં? અધિકન્તુ વયં તેનાધિકારેણ ન વ્યવહૃતવન્તઃ કિન્તુ ખ્રીષ્ટીયસુસંવાદસ્ય કોઽપિ વ્યાઘાતોઽસ્માભિર્યન્ન જાયેત તદર્થં સર્વ્વં સહામહે|

Ver Capítulo Copiar




1 कुरिन्थियों 9:12
23 Referencias Cruzadas  

hA hA vyavasthapakA yUyaM jnjAnasya kunjcikAM hRtvA svayaM na praviSTA yE pravESTunjca prayAsinastAnapi pravESTuM vAritavantaH|


tau dUSyanirmmANajIvinau, tasmAt parasparam EkavRttikatvAt sa tAbhyAM saha uSitvA tat karmmAkarOt|


tasmAd yuSmatsamIpagamanAd ahaM muhurmuhu rnivAritO'bhavaM|


tat sarvvaM titikSatE sarvvatra vizvasiti sarvvatra bhadraM pratIkSatE sarvvaM sahatE ca|


yUyaM kutO'nyAyasahanaM kSatisahanaM vA zrEyO na manyadhvE?


tadvad yE susaMvAdaM ghOSayanti taiH susaMvAdEna jIvitavyamiti prabhunAdiSTaM|


ahamEtESAM sarvvESAM kimapi nAzritavAn mAM prati tadanusArAt AcaritavyamityAzayEnApi patramidaM mayA na likhyatE yataH kEnApi janEna mama yazasO mudhAkaraNAt mama maraNaM varaM|


susaMvAdaghESaNAt mama yazO na jAyatE yatastadghOSaNaM mamAvazyakaM yadyahaM susaMvAdaM na ghOSayEyaM tarhi mAM dhik|


EtEna mayA labhyaM phalaM kiM? susaMvAdEna mama yO'dhikAra AstE taM yadabhadrabhAvEna nAcarEyaM tadarthaM susaMvAdaghOSaNasamayE tasya khrISTIyasusaMvAdasya nirvyayIkaraNamEva mama phalaM|


anyalOkAnAM kRtE yadyapyahaM prEritO na bhavEyaM tathAca yuSmatkRtE prEritO'smi yataH prabhunA mama prEritatvapadasya mudrAsvarUpA yUyamEvAdhvE|


yE chidramanviSyanti tE yat kimapi chidraM na labhantE tadarthamEva tat karmma mayA kriyatE kAriSyatE ca tasmAt tE yEna zlAghantE tEnAsmAkaM samAnA bhaviSyanti|


kO'pi yadi yuSmAn dAsAn karOti yadi vA yuSmAkaM sarvvasvaM grasati yadi vA yuSmAn harati yadi vAtmAbhimAnI bhavati yadi vA yuSmAkaM kapOlam Ahanti tarhi tadapi yUyaM sahadhvE|


aparanjca khrISTasya susaMvAdaghOSaNArthaM mayi trOyAnagaramAgatE prabhOH karmmaNE ca madarthaM dvArE muktE


asmAkaM paricaryyA yanniSkalagkA bhavEt tadarthaM vayaM kutrApi vighnaM na janayAmaH,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos