Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 7:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 EkaikO janaH paramEzvarAllabdhaM yad bhajatE yasyAnjcAvasthAyAm IzvarENAhvAyi tadanusArENaivAcaratu tadahaM sarvvasamAjasthAn AdizAmi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 एकैको जनः परमेश्वराल्लब्धं यद् भजते यस्याञ्चावस्थायाम् ईश्वरेणाह्वायि तदनुसारेणैवाचरतु तदहं सर्व्वसमाजस्थान् आदिशामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 একৈকো জনঃ পৰমেশ্ৱৰাল্লব্ধং যদ্ ভজতে যস্যাঞ্চাৱস্থাযাম্ ঈশ্ৱৰেণাহ্ৱাযি তদনুসাৰেণৈৱাচৰতু তদহং সৰ্ৱ্ৱসমাজস্থান্ আদিশামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 একৈকো জনঃ পরমেশ্ৱরাল্লব্ধং যদ্ ভজতে যস্যাঞ্চাৱস্থাযাম্ ঈশ্ৱরেণাহ্ৱাযি তদনুসারেণৈৱাচরতু তদহং সর্ৱ্ৱসমাজস্থান্ আদিশামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဧကဲကော ဇနး ပရမေၑွရာလ္လဗ္ဓံ ယဒ် ဘဇတေ ယသျာဉ္စာဝသ္ထာယာမ် ဤၑွရေဏာဟွာယိ တဒနုသာရေဏဲဝါစရတု တဒဟံ သရွွသမာဇသ္ထာန် အာဒိၑာမိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 એકૈકો જનઃ પરમેશ્વરાલ્લબ્ધં યદ્ ભજતે યસ્યાઞ્ચાવસ્થાયામ્ ઈશ્વરેણાહ્વાયિ તદનુસારેણૈવાચરતુ તદહં સર્વ્વસમાજસ્થાન્ આદિશામિ|

Ver Capítulo Copiar




1 कुरिन्थियों 7:17
18 Referencias Cruzadas  

katipayA jananaklIbaH katipayA narakRtaklIbaH svargarAjyAya katipayAH svakRtaklIbAzca santi, yE grahItuM zaknuvanti tE gRhlantu|


yihUdIyAnAM bhinnajAtIyAnAm Izvarasya samAjasya vA vighnajanakai ryuSmAbhi rna bhavitavyaM|


atra yadi kazcid vivaditum icchEt tarhyasmAkam IzvarIyasamitInAnjca tAdRzI rIti rna vidyatE|


yazca bubhukSitaH sa svagRhE bhugktAM| daNPaprAptayE yuSmAbhi rna samAgamyatAM| EtadbhinnaM yad AdESTavyaM tad yuSmatsamIpAgamanakAlE mayAdEkSyatE|


yata IzvaraH kuzAsanajanakO nahi suzAsanajanaka EvEti pavitralOkAnAM sarvvasamitiSu prakAzatE|


pavitralOkAnAM kRtE yO'rthasaMgrahastamadhi gAlAtIyadEzasya samAjA mayA yad AdiSTAstad yuSmAbhirapi kriyatAM|


ityarthaM sarvvESu dharmmasamAjESu sarvvatra khrISTadharmmayOgyA yE vidhayO mayOpadizyantE tAn yO yuSmAn smArayiSyatyEvambhUtaM prabhOH kRtE priyaM vizvAsinanjca madIyatanayaM tImathiyaM yuSmAkaM samIpaM prESitavAnahaM|


chinnatvag bhRtvA ya AhUtaH sa prakRSTatvak na bhavatu, tadvad achinnatvag bhUtvA ya AhUtaH sa chinnatvak na bhavatu|


hE bhrAtarO yasyAmavasthAyAM yasyAhvAnamabhavat tayA sa Izvarasya sAkSAt tiSThatu|


yatO mamAvasthEva sarvvamAnavAnAmavasthA bhavatviti mama vAnjchA kintvIzvarAd EkEnaikO varO'nyEna cAnyO vara itthamEkaikEna svakIyavarO labdhaH|


tAdRzaM naimittikaM duHkhaM vinAhaM pratidinam AkulO bhavAmi sarvvAsAM samitInAM cintA ca mayi varttatE|


tEna saha yO'para EkO bhrAtAsmAbhiH prESitaH susaMvAdAt tasya sukhyAtyA sarvvAH samitayO vyAptAH|


tadAnIM yihUdAdEzasthAnAM khrISTasya samitInAM lOkAH sAkSAt mama paricayamaprApya kEvalaM janazrutimimAM labdhavantaH,


hE bhrAtaraH, khrISTAzritavatya Izvarasya yAH samityO yihUdAdEzE santi yUyaM tAsAm anukAriNO'bhavata, tadbhuktA lOkAzca yadvad yihUdilOkEbhyastadvad yUyamapi svajAtIyalOkEbhyO duHkham alabhadhvaM|


tasmAd yuSmAbhi ryAvanta upadravaklEzAH sahyantE tESu yad dhEैryyaM yazca vizvAsaH prakAzyatE tatkAraNAd vayam IzvarIyasamitiSu yuSmAbhiH zlAghAmahE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos