Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 6:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 dUtA apyasmAbhi rvicArayiSyanta iti kiM na jAnItha? ata aihikaviSayAH kim asmAbhi rna vicArayitavyA bhavEyuH?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 दूता अप्यस्माभि र्विचारयिष्यन्त इति किं न जानीथ? अत ऐहिकविषयाः किम् अस्माभि र्न विचारयितव्या भवेयुः?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 দূতা অপ্যস্মাভি ৰ্ৱিচাৰযিষ্যন্ত ইতি কিং ন জানীথ? অত ঐহিকৱিষযাঃ কিম্ অস্মাভি ৰ্ন ৱিচাৰযিতৱ্যা ভৱেযুঃ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 দূতা অপ্যস্মাভি র্ৱিচারযিষ্যন্ত ইতি কিং ন জানীথ? অত ঐহিকৱিষযাঃ কিম্ অস্মাভি র্ন ৱিচারযিতৱ্যা ভৱেযুঃ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဒူတာ အပျသ္မာဘိ ရွိစာရယိၐျန္တ ဣတိ ကိံ န ဇာနီထ? အတ အဲဟိကဝိၐယား ကိမ် အသ္မာဘိ ရ္န ဝိစာရယိတဝျာ ဘဝေယုး?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 દૂતા અપ્યસ્માભિ ર્વિચારયિષ્યન્ત ઇતિ કિં ન જાનીથ? અત ઐહિકવિષયાઃ કિમ્ અસ્માભિ ર્ન વિચારયિતવ્યા ભવેયુઃ?

Ver Capítulo Copiar




1 कुरिन्थियों 6:3
14 Referencias Cruzadas  

pazcAt sa vAmasthitAn janAn vadiSyati, rE zApagrastAH sarvvE, zaitAnE tasya dUtEbhyazca yO'nantavahnirAsAdita AstE, yUyaM madantikAt tamagniM gacchata|


ataEva viSamAzanEna pAnEna ca sAMmArikacintAbhizca yuSmAkaM cittESu mattESu taddinam akasmAd yuSmAn prati yathA nOpatiSThati tadarthaM svESu sAvadhAnAstiSThata|


yE kathAM zrutvA yAnti viSayacintAyAM dhanalObhEna EेhikasukhE ca majjanta upayuktaphalAni na phalanti ta EvOptabIjakaNTakibhUsvarUpAH|


yatO mRtijanakaM pApaM puNyajanakaM nidEzAcaraNanjcaitayOrdvayO ryasmin AjnjApAlanArthaM bhRtyAniva svAn samarpayatha, tasyaiva bhRtyA bhavatha, Etat kiM yUyaM na jAnItha?


yuSmAkaM yAni zarIrANi tAni khrISTasyAggAnIti kiM yUyaM na jAnItha? ataH khrISTasya yAnyaggAni tAni mayApahRtya vEzyAyA aggAni kiM kAriSyantE? tanna bhavatu|


yaH kazcid vEzyAyAm AsajyatE sa tayA sahaikadEhO bhavati kiM yUyamEtanna jAnItha? yatO likhitamAstE, yathA, tau dvau janAvEkAggau bhaviSyataH|


yuSmAkaM yAni vapUMsi tAni yuSmadantaHsthitasyEzvarAllabdhasya pavitrasyAtmanO mandirANi yUyanjca svESAM svAminO nAdhvE kimEtad yuSmAbhi rna jnjAyatE?


aihikaviSayasya vicArE yuSmAbhiH karttavyE yE lOkAH samitau kSudratamAsta Eva niyujyantAM|


yO yuddhaM karOti sa sAMsArikE vyApArE magnO na bhavati kintu svaniyOjayitrE rOcituM cESTatE|


yatO dImA aihikasaMsAram IhamAnO mAM parityajya thiSalanIkIM gatavAn tathA krISki rgAlAtiyAM gatavAn tItazca dAlmAtiyAM gatavAn|


IzvaraH kRtapApAn dUtAn na kSamitvA timirazRgkhalaiH pAtAlE ruddhvA vicArArthaM samarpitavAn|


yE ca svargadUtAH svIyakartRtvapadE na sthitvA svavAsasthAnaM parityaktavantastAn sa mahAdinasya vicArArtham andhakAramayE 'dhaHsthAnE sadAsthAyibhi rbandhanairabadhnAt|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos