Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 6:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 mAnavA yAnyanyAni kaluSANi kurvvatE tAni vapu rna samAvizanti kintu vyabhicAriNA svavigrahasya viruddhaM kalmaSaM kriyatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 मानवा यान्यन्यानि कलुषाणि कुर्व्वते तानि वपु र्न समाविशन्ति किन्तु व्यभिचारिणा स्वविग्रहस्य विरुद्धं कल्मषं क्रियते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 মানৱা যান্যন্যানি কলুষাণি কুৰ্ৱ্ৱতে তানি ৱপু ৰ্ন সমাৱিশন্তি কিন্তু ৱ্যভিচাৰিণা স্ৱৱিগ্ৰহস্য ৱিৰুদ্ধং কল্মষং ক্ৰিযতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 মানৱা যান্যন্যানি কলুষাণি কুর্ৱ্ৱতে তানি ৱপু র্ন সমাৱিশন্তি কিন্তু ৱ্যভিচারিণা স্ৱৱিগ্রহস্য ৱিরুদ্ধং কল্মষং ক্রিযতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 မာနဝါ ယာနျနျာနိ ကလုၐာဏိ ကုရွွတေ တာနိ ဝပု ရ္န သမာဝိၑန္တိ ကိန္တု ဝျဘိစာရိဏာ သွဝိဂြဟသျ ဝိရုဒ္ဓံ ကလ္မၐံ ကြိယတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 માનવા યાન્યન્યાનિ કલુષાણિ કુર્વ્વતે તાનિ વપુ ર્ન સમાવિશન્તિ કિન્તુ વ્યભિચારિણા સ્વવિગ્રહસ્ય વિરુદ્ધં કલ્મષં ક્રિયતે|

Ver Capítulo Copiar




1 कुरिन्थियों 6:18
19 Referencias Cruzadas  

itthaM ta Izvarasya satyatAM vihAya mRSAmatam AzritavantaH saccidAnandaM sRSTikarttAraM tyaktvA sRSTavastunaH pUjAM sEvAnjca kRtavantaH;


Izvarasya rAjyE'nyAyakAriNAM lOkAnAmadhikArO nAstyEtad yUyaM kiM na jAnItha? mA vanjcyadhvaM, yE vyabhicAriNO dEvArccinaH pAradArikAH strIvadAcAriNaH puMmaithunakAriNastaskarA


tEnAhaM yuSmatsamIpaM punarAgatya madIyEzvarENa namayiSyE, pUrvvaM kRtapApAn lOkAn svIyAzucitAvEzyAgamanalampaTatAcaraNAd anutApam akRtavantO dRSTvA ca tAnadhi mama zOkO janiSyata iti bibhEmi|


aparaM paradAragamanaM vEzyAgamanam azucitA kAmukatA pratimApUjanam


kintu vEzyAgamanaM sarvvavidhAzaucakriyA lObhazcaitESAm uccAraNamapi yuSmAkaM madhyE na bhavatu, EtadEva pavitralOkAnAm ucitaM|


atO vEzyAgamanam azucikriyA rAgaH kutsitAbhilASO dEvapUjAtulyO lObhazcaitAni rpAिthavapuruSasyAggAni yuSmAbhi rnihanyantAM|


IzvarasyAyam abhilASO yad yuSmAkaM pavitratA bhavEt, yUyaM vyabhicArAd dUrE tiSThata|


yE ca bhinnajAtIyA lOkA IzvaraM na jAnanti ta iva tat kAmAbhilASasyAdhInaM na karOtu|


yauvanAvasthAyA abhilASAstvayA parityajyantAM dharmmO vizvAsaH prEma yE ca zucimanObhiH prabhum uddizya prArthanAM kurvvatE taiH sArddham aikyabhAvazcaitESu tvayA yatnO vidhIyatAM|


vivAhaH sarvvESAM samIpE sammAnitavyastadIyazayyA ca zuciH kintu vEzyAgAminaH pAradArikAzcEzvarENa daNPayiSyantE|


hE priyatamAH, yUyaM pravAsinO vidEzinazca lOkA iva manasaH prAtikUlyEna yOdhibhyaH zArIrikasukhAbhilASEbhyO nivarttadhvam ityahaM vinayE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos