Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 6:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yuSmAkaM yAni zarIrANi tAni khrISTasyAggAnIti kiM yUyaM na jAnItha? ataH khrISTasya yAnyaggAni tAni mayApahRtya vEzyAyA aggAni kiM kAriSyantE? tanna bhavatu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

15 युष्माकं यानि शरीराणि तानि ख्रीष्टस्याङ्गानीति किं यूयं न जानीथ? अतः ख्रीष्टस्य यान्यङ्गानि तानि मयापहृत्य वेश्याया अङ्गानि किं कारिष्यन्ते? तन्न भवतु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যুষ্মাকং যানি শৰীৰাণি তানি খ্ৰীষ্টস্যাঙ্গানীতি কিং যূযং ন জানীথ? অতঃ খ্ৰীষ্টস্য যান্যঙ্গানি তানি মযাপহৃত্য ৱেশ্যাযা অঙ্গানি কিং কাৰিষ্যন্তে? তন্ন ভৱতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যুষ্মাকং যানি শরীরাণি তানি খ্রীষ্টস্যাঙ্গানীতি কিং যূযং ন জানীথ? অতঃ খ্রীষ্টস্য যান্যঙ্গানি তানি মযাপহৃত্য ৱেশ্যাযা অঙ্গানি কিং কারিষ্যন্তে? তন্ন ভৱতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယုၐ္မာကံ ယာနိ ၑရီရာဏိ တာနိ ခြီၐ္ဋသျာင်္ဂါနီတိ ကိံ ယူယံ န ဇာနီထ? အတး ခြီၐ္ဋသျ ယာနျင်္ဂါနိ တာနိ မယာပဟၖတျ ဝေၑျာယာ အင်္ဂါနိ ကိံ ကာရိၐျန္တေ? တန္န ဘဝတု၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 યુષ્માકં યાનિ શરીરાણિ તાનિ ખ્રીષ્ટસ્યાઙ્ગાનીતિ કિં યૂયં ન જાનીથ? અતઃ ખ્રીષ્ટસ્ય યાન્યઙ્ગાનિ તાનિ મયાપહૃત્ય વેશ્યાયા અઙ્ગાનિ કિં કારિષ્યન્તે? તન્ન ભવતુ|

Ver Capítulo Copiar




1 कुरिन्थियों 6:15
25 Referencias Cruzadas  

sa Agatya tAn kRSIvalAn hatvA parESAM hastESu tatkSEtraM samarpayiSyati; iti kathAM zrutvA tE 'vadan EtAdRzI ghaTanA na bhavatu|


tadvadasmAkaM bahutvE'pi sarvvE vayaM khrISTE EkazarIrAH parasparam aggapratyaggatvEna bhavAmaH|


tarhi vizvAsEna vayaM kiM vyavasthAM lumpAma? itthaM na bhavatu vayaM vyavasthAM saMsthApayAma Eva|


itthaM na bhavatu, tathA satIzvaraH kathaM jagatO vicArayitA bhaviSyati?


kintu vayaM vyavasthAyA anAyattA anugrahasya cAyattA abhavAma, iti kAraNAt kiM pApaM kariSyAmaH? tanna bhavatu|


pApaM prati mRtA vayaM punastasmin katham jIviSyAmaH?


tarhi yat svayaM hitakRt tat kiM mama mRtyujanakam abhavat? nEtthaM bhavatu; kintu pApaM yat pAtakamiva prakAzatE tathA nidEzEna pApaM yadatIva pAtakamiva prakAzatE tadarthaM hitOpAyEna mama maraNam ajanayat|


tarhi vayaM kiM brUmaH? vyavasthA kiM pApajanikA bhavati? nEtthaM bhavatu| vyavasthAm avidyamAnAyAM pApaM kim ityahaM nAvEdaM; kinjca lObhaM mA kArSIriti cEd vyavasthAgranthE likhitaM nAbhaviSyat tarhi lObhaH kimbhUtastadahaM nAjnjAsyaM|


Ekaikasya puruSasyOttamAggasvarUpaH khrISTaH, yOSitazcOttamAggasvarUpaH pumAn, khrISTasya cOttamAggasvarUpa IzvaraH|


yUyanjca khrISTasya zarIraM, yuSmAkam Ekaikazca tasyaikaikam aggaM|


udarAya bhakSyANi bhakSyEbhyazcOdaraM, kintu bhakSyOdarE IzvarENa nAzayiSyEtE; aparaM dEhO na vyabhicArAya kintu prabhavE prabhuzca dEhAya|


mAnavA yAnyanyAni kaluSANi kurvvatE tAni vapu rna samAvizanti kintu vyabhicAriNA svavigrahasya viruddhaM kalmaSaM kriyatE|


yuSmAkaM yAni vapUMsi tAni yuSmadantaHsthitasyEzvarAllabdhasya pavitrasyAtmanO mandirANi yUyanjca svESAM svAminO nAdhvE kimEtad yuSmAbhi rna jnjAyatE?


dUtA apyasmAbhi rvicArayiSyanta iti kiM na jAnItha? ata aihikaviSayAH kim asmAbhi rna vicArayitavyA bhavEyuH?


parantu yIzunA puNyaprAptayE yatamAnAvapyAvAM yadi pApinau bhavAvastarhi kiM vaktavyaM? khrISTaH pApasya paricAraka iti? tanna bhavatu|


tarhi vyavasthA kim Izvarasya pratijnjAnAM viruddhA? tanna bhavatu| yasmAd yadi sA vyavasthA jIvanadAnEsamarthAbhaviSyat tarhi vyavasthayaiva puNyalAbhO'bhaviSyat|


kintu yEnAhaM saMsArAya hataH saMsArO'pi mahyaM hatastadasmatprabhO ryIzukhrISTasya kruzaM vinAnyatra kutrApi mama zlAghanaM kadApi na bhavatu|


yAvad vayaM sarvvE vizvAsasyEzvaraputraviSayakasya tattvajnjAnasya caikyaM sampUrNaM puruSarthanjcArthataH khrISTasya sampUrNaparimANasya samaM parimANaM na prApnumastAvat


yataH khrISTO yadvat samitE rmUrddhA zarIrasya trAtA ca bhavati tadvat svAmI yOSitO mUrddhA|


yatO vayaM tasya zarIrasyAggAni mAMsAsthIni ca bhavAmaH|


sandhibhiH zirAbhizcOpakRtaM saMyuktanjca kRtsnaM zarIraM yasmAt mUrddhata IzvarIyavRddhiM prApnOti taM mUrddhAnaM na dhArayati tEna mAnavEna yuSmattaH phalApaharaNaM nAnujAnIta|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos