Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 5:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 asmatprabhO ryIzukhrISTasya nAmnA yuSmAkaM madIyAtmanazca milanE jAtE 'smatprabhO ryIzukhrISTasya zaktEH sAhAyyEna

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्ना युष्माकं मदीयात्मनश्च मिलने जाते ऽस्मत्प्रभो र्यीशुख्रीष्टस्य शक्तेः साहाय्येन

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অস্মৎপ্ৰভো ৰ্যীশুখ্ৰীষ্টস্য নাম্না যুষ্মাকং মদীযাত্মনশ্চ মিলনে জাতে ঽস্মৎপ্ৰভো ৰ্যীশুখ্ৰীষ্টস্য শক্তেঃ সাহায্যেন

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অস্মৎপ্রভো র্যীশুখ্রীষ্টস্য নাম্না যুষ্মাকং মদীযাত্মনশ্চ মিলনে জাতে ঽস্মৎপ্রভো র্যীশুখ্রীষ্টস্য শক্তেঃ সাহায্যেন

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အသ္မတ္ပြဘော ရျီၑုခြီၐ္ဋသျ နာမ္နာ ယုၐ္မာကံ မဒီယာတ္မနၑ္စ မိလနေ ဇာတေ 'သ္မတ္ပြဘော ရျီၑုခြီၐ္ဋသျ ၑက္တေး သာဟာယျေန

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 અસ્મત્પ્રભો ર્યીશુખ્રીષ્ટસ્ય નામ્ના યુષ્માકં મદીયાત્મનશ્ચ મિલને જાતે ઽસ્મત્પ્રભો ર્યીશુખ્રીષ્ટસ્ય શક્તેઃ સાહાય્યેન

Ver Capítulo Copiar




1 कुरिन्थियों 5:4
18 Referencias Cruzadas  

ahaM tubhyaM svargIyarAjyasya kunjjikAM dAsyAmi, tEna yat kinjcana tvaM pRthivyAM bhaMtsyasi tatsvargE bhaMtsyatE, yacca kinjcana mahyAM mOkSyasi tat svargE mOkSyatE|


yatO yatra dvau trayO vA mama nAnni milanti, tatraivAhaM tESAM madhyE'smi|


yIzustESAM samIpamAgatya vyAhRtavAn, svargamEdinyOH sarvvAdhipatitvabhArO mayyarpita AstE|


pazyata, jagadantaM yAvat sadAhaM yuSmAbhiH sAkaM tiSThAmi| iti|


yUyaM yESAM pApAni mOcayiSyatha tE mOcayiSyantE yESAnjca pApAti na mOcayiSyatha tE na mOcayiSyantE|


sA kanyA bahudinAni tAdRzam akarOt tasmAt paulO duHkhitaH san mukhaM parAvartya taM bhUtamavadad, ahaM yIzukhrISTasya nAmnA tvAmAjnjApayAmi tvamasyA bahirgaccha; tEnaiva tatkSaNAt sa bhUtastasyA bahirgataH|


tadA pitarO gaditavAn mama nikaTE svarNarUpyAdi kimapi nAsti kintu yadAstE tad dadAmi nAsaratIyasya yIzukhrISTasya nAmnA tvamutthAya gamanAgamanE kuru|


tathA svAsthyakaraNakarmmaNA tava bAhubalaprakAzapUrvvakaM tava sEvakAn nirbhayEna tava vAkyaM pracArayituM tava pavitraputrasya yIzO rnAmnA AzcaryyANyasambhavAni ca karmmANi karttunjcAjnjApaya|


atO hEtOH prabhu ryuSmAkaM vinAzAya nahi kintu niSThAyai yat sAmarthyam asmabhyaM dattavAn tEna yad upasthitikAlE kAThinyaM mayAcaritavyaM na bhavEt tadartham anupasthitEna mayA sarvvANyEtAni likhyantE|


khrISTO mayA kathAM kathayatyEtasya pramANaM yUyaM mRgayadhvE, sa tu yuSmAn prati durbbalO nahi kintu sabala Eva|


bahUnAM yat tarjjanaM tEna janEnAlambhi tat tadarthaM pracuraM|


sarvvadA sarvvaviSayE'smatprabhO yIzOH khrISTasya nAmnA tAtam IzvaraM dhanyaM vadata|


vAcA karmmaNA vA yad yat kuruta tat sarvvaM prabhO ryIzO rnAmnA kuruta tEna pitaram IzvaraM dhanyaM vadata ca|


hE bhrAtaraH, asmatprabhO ryIzukhrISTasya nAmnA vayaM yuSmAn idam AdizAmaH, asmattO yuSmAbhi ryA zikSalambhi tAM vihAya kazcid bhrAtA yadyavihitAcAraM karOti tarhi yUyaM tasmAt pRthag bhavata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos