Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 5:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 kintvaihikalOkAnAM madhyE yE vyabhicAriNO lObhina upadrAviNO dEvapUjakA vA tESAM saMsargaH sarvvathA vihAtavya iti nahi, vihAtavyE sati yuSmAbhi rjagatO nirgantavyamEva|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 किन्त्वैहिकलोकानां मध्ये ये व्यभिचारिणो लोभिन उपद्राविणो देवपूजका वा तेषां संसर्गः सर्व्वथा विहातव्य इति नहि, विहातव्ये सति युष्माभि र्जगतो निर्गन्तव्यमेव।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 কিন্ত্ৱৈহিকলোকানাং মধ্যে যে ৱ্যভিচাৰিণো লোভিন উপদ্ৰাৱিণো দেৱপূজকা ৱা তেষাং সংসৰ্গঃ সৰ্ৱ্ৱথা ৱিহাতৱ্য ইতি নহি, ৱিহাতৱ্যে সতি যুষ্মাভি ৰ্জগতো নিৰ্গন্তৱ্যমেৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 কিন্ত্ৱৈহিকলোকানাং মধ্যে যে ৱ্যভিচারিণো লোভিন উপদ্রাৱিণো দেৱপূজকা ৱা তেষাং সংসর্গঃ সর্ৱ্ৱথা ৱিহাতৱ্য ইতি নহি, ৱিহাতৱ্যে সতি যুষ্মাভি র্জগতো নির্গন্তৱ্যমেৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ကိန္တွဲဟိကလောကာနာံ မဓျေ ယေ ဝျဘိစာရိဏော လောဘိန ဥပဒြာဝိဏော ဒေဝပူဇကာ ဝါ တေၐာံ သံသရ္ဂး သရွွထာ ဝိဟာတဝျ ဣတိ နဟိ, ဝိဟာတဝျေ သတိ ယုၐ္မာဘိ ရ္ဇဂတော နိရ္ဂန္တဝျမေဝ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 કિન્ત્વૈહિકલોકાનાં મધ્યે યે વ્યભિચારિણો લોભિન ઉપદ્રાવિણો દેવપૂજકા વા તેષાં સંસર્ગઃ સર્વ્વથા વિહાતવ્ય ઇતિ નહિ, વિહાતવ્યે સતિ યુષ્માભિ ર્જગતો નિર્ગન્તવ્યમેવ|

Ver Capítulo Copiar




1 कुरिन्थियों 5:10
18 Referencias Cruzadas  

tatO'sau phirUzyEkapArzvE tiSThan hE Izvara ahamanyalOkavat lOThayitAnyAyI pAradArikazca na bhavAmi asya karasanjcAyinastulyazca na, tasmAttvAM dhanyaM vadAmi|


yadi yUyaM jagatO lOkA abhaviSyata tarhi jagatO lOkA yuSmAn AtmIyAn buddhvAprESyanta; kintu yUyaM jagatO lOkA na bhavatha, ahaM yuSmAn asmAjjagatO'rOcayam EtasmAt kAraNAjjagatO lOkA yuSmAn RtIyantE|


anyacca tvam EtajjagatO yAllOkAn mahyam adadA ahaM tEbhyastava nAmnastattvajnjAnam adadAM, tE tavaivAsan, tvaM tAn mahyamadadAH, tasmAttE tavOpadEzam agRhlan|


tESAmEva nimittaM prArthayE'haM jagatO lOkanimittaM na prArthayE kintu yAllOkAn mahyam adadAstESAmEva nimittaM prArthayE'haM yatastE tavaivAsatE|


tatO yIzustEbhyaH kathitavAn yUyam adhaHsthAnIyA lOkA aham UrdvvasthAnIyaH yUyam EtajjagatsambandhIyA aham EtajjagatsambandhIyO na|


jnjAnI kutra? zAstrI vA kutra? ihalOkasya vicAratatparO vA kutra? ihalOkasya jnjAnaM kimIzvarENa mOhIkRtaM nahi?


aparam avizvAsilOkAnAM kEnacit nimantritA yUyaM yadi tatra jigamiSatha tarhi tEna yad yad upasthApyatE tad yuSmAbhiH saMvEdasyArthaM kimapi na pRSTvA bhujyatAM|


kintu bhrAtRtvEna vikhyAtaH kazcijjanO yadi vyabhicArI lObhI dEvapUjakO nindakO madyapa upadrAvI vA bhavEt tarhi tAdRzEna mAnavEna saha bhOjanapAnE'pi yuSmAbhi rna karttavyE ityadhunA mayA likhitaM|


vyAbhicAriNAM saMsargO yuSmAbhi rvihAtavya iti mayA patrE likhitaM|


yata Izvarasya pratimUrtti ryaH khrISTastasya tEjasaH susaMvAdasya prabhA yat tAn na dIpayEt tadartham iha lOkasya dEvO'vizvAsinAM jnjAnanayanam andhIkRtavAn EtasyOdAharaNaM tE bhavanti|


arthataH sAmpratam AjnjAlagghivaMzESu karmmakAriNam AtmAnam anvavrajata|


Izvarasya niSkalagkAzca santAnAiva vakrabhAvAnAM kuTilAcAriNAnjca lOkAnAM madhyE tiSThata,


tE saMsArAt jAtAstatO hEtOH saMsArAd bhASantE saMsArazca tESAM vAkyAni gRhlAti|


hE priyatamAH, vayaM parasparaM prEma karavAma, yataH prEma IzvarAt jAyatE, aparaM yaH kazcit prEma karOti sa IzvarAt jAta IzvaraM vEtti ca|


vayam IzvarAt jAtAH kintu kRtsnaH saMsAraH pApAtmanO vazaM gatO 'stIti jAnImaH|


aparaM sa mahAnAgO 'rthatO diyAvalaH (apavAdakaH) zayatAnazca (vipakSaH) iti nAmnA vikhyAtO yaH purAtanaH sarpaH kRtsnaM naralOkaM bhrAmayati sa pRthivyAM nipAtitastEna sArddhaM tasya dUtA api tatra nipAtitAH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos