Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 4:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 idAnImEva yUyaM kiM tRptA labdhadhanA vA? asmAsvavidyamAnESu yUyaM kiM rAjatvapadaM prAptAH? yuSmAkaM rAjatvaM mayAbhilaSitaM yatastEna yuSmAbhiH saha vayamapi rAjyAMzinO bhaviSyAmaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 इदानीमेव यूयं किं तृप्ता लब्धधना वा? अस्मास्वविद्यमानेषु यूयं किं राजत्वपदं प्राप्ताः? युष्माकं राजत्वं मयाभिलषितं यतस्तेन युष्माभिः सह वयमपि राज्यांशिनो भविष्यामः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ইদানীমেৱ যূযং কিং তৃপ্তা লব্ধধনা ৱা? অস্মাস্ৱৱিদ্যমানেষু যূযং কিং ৰাজৎৱপদং প্ৰাপ্তাঃ? যুষ্মাকং ৰাজৎৱং মযাভিলষিতং যতস্তেন যুষ্মাভিঃ সহ ৱযমপি ৰাজ্যাংশিনো ভৱিষ্যামঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ইদানীমেৱ যূযং কিং তৃপ্তা লব্ধধনা ৱা? অস্মাস্ৱৱিদ্যমানেষু যূযং কিং রাজৎৱপদং প্রাপ্তাঃ? যুষ্মাকং রাজৎৱং মযাভিলষিতং যতস্তেন যুষ্মাভিঃ সহ ৱযমপি রাজ্যাংশিনো ভৱিষ্যামঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဣဒါနီမေဝ ယူယံ ကိံ တၖပ္တာ လဗ္ဓဓနာ ဝါ? အသ္မာသွဝိဒျမာနေၐု ယူယံ ကိံ ရာဇတွပဒံ ပြာပ္တား? ယုၐ္မာကံ ရာဇတွံ မယာဘိလၐိတံ ယတသ္တေန ယုၐ္မာဘိး သဟ ဝယမပိ ရာဇျာံၑိနော ဘဝိၐျာမး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 ઇદાનીમેવ યૂયં કિં તૃપ્તા લબ્ધધના વા? અસ્માસ્વવિદ્યમાનેષુ યૂયં કિં રાજત્વપદં પ્રાપ્તાઃ? યુષ્માકં રાજત્વં મયાભિલષિતં યતસ્તેન યુષ્માભિઃ સહ વયમપિ રાજ્યાંશિનો ભવિષ્યામઃ|

Ver Capítulo Copiar




1 कुरिन्थियों 4:8
27 Referencias Cruzadas  

anantaraM sa jananivahaM nirIkSya bhUdharOpari vrajitvA samupavivEza|


iha hasantO yUyaM vata yuSmAbhiH zOcitavyaM rOditavyanjca|


tataH sO'vAdIt bhavAn yE yE lOkAzca mama kathAm adya zRNvanti prAyENa iti nahi kintvEtat zRgkhalabandhanaM vinA sarvvathA tE sarvvE mAdRzA bhavantvitIzvasya samIpE prArthayE'ham|


kazcidapi janO yOgyatvAdadhikaM svaM na manyatAM kintu IzvarO yasmai pratyayasya yatparimANam adadAt sa tadanusAratO yOgyarUpaM svaM manutAm, IzvarAd anugrahaM prAptaH san yuSmAkam EkaikaM janam ityAjnjApayAmi|


khrISTasambandhIyaM sAkSyaM yuSmAkaM madhyE yEna prakArENa sapramANam abhavat


aparamahaM yuSmAkaM samIpaM na gamiSyAmIti buddhvA yuSmAkaM kiyantO lOkA garvvanti|


yuSmAkaM darpO na bhadrAya yUyaM kimEtanna jAnItha, yathA, vikAraH kRtsnazaktUnAM svalpakiNvEna jAyatE|


yUyaM mamAjnjAnatAM kSaNaM yAvat sOPhum arhatha, ataH sA yuSmAbhiH sahyatAM|


vayaM yadA durbbalA bhavAmastadA yuSmAn sabalAn dRSTvAnandAmO yuSmAkaM siddhatvaM prArthayAmahE ca|


yadi kazcana kSudraH san svaM mahAntaM manyatE tarhi tasyAtmavanjcanA jAyatE|


yUyaM sAvadhAnA bhUtvA khrISTasya susaMvAdasyOpayuktam AcAraM kurudhvaM yatO'haM yuSmAn upAgatya sAkSAt kurvvan kiM vA dUrE tiSThan yuSmAkaM yAM vArttAM zrOtum icchAmi sEyaM yUyam EkAtmAnastiSThatha, EkamanasA susaMvAdasambandhIyavizvAsasya pakSE yatadhvE, vipakSaizca kEnApi prakArENa na vyAkulIkriyadhva iti|


atO hE priyatamAH, yuSmAbhi ryadvat sarvvadA kriyatE tadvat kEvalE mamOpasthitikAlE tannahi kintvidAnIm anupasthitE'pi mayi bahutarayatnEnAjnjAM gRhItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM|


ahaM dhanI samRddhazcAsmi mama kasyApyabhAvO na bhavatIti tvaM vadasi kintu tvamEva duHkhArttO durgatO daridrO 'ndhO nagnazcAsi tat tvayA nAvagamyatE|


asmadIzvarapakSE 'smAn nRpatIn yAjakAnapi| kRtavAMstEna rAjatvaM kariSyAmO mahItalE||


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos