Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 4:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 kintu yadi prabhEricchA bhavati tarhyahamavilambaM yuSmatsamIpamupasthAya tESAM darpadhmAtAnAM lOkAnAM vAcaM jnjAsyAmIti nahi sAmarthyamEva jnjAsyAmi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 किन्तु यदि प्रभेरिच्छा भवति तर्ह्यहमविलम्बं युष्मत्समीपमुपस्थाय तेषां दर्पध्मातानां लोकानां वाचं ज्ञास्यामीति नहि सामर्थ्यमेव ज्ञास्यामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 কিন্তু যদি প্ৰভেৰিচ্ছা ভৱতি তৰ্হ্যহমৱিলম্বং যুষ্মৎসমীপমুপস্থায তেষাং দৰ্পধ্মাতানাং লোকানাং ৱাচং জ্ঞাস্যামীতি নহি সামৰ্থ্যমেৱ জ্ঞাস্যামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 কিন্তু যদি প্রভেরিচ্ছা ভৱতি তর্হ্যহমৱিলম্বং যুষ্মৎসমীপমুপস্থায তেষাং দর্পধ্মাতানাং লোকানাং ৱাচং জ্ঞাস্যামীতি নহি সামর্থ্যমেৱ জ্ঞাস্যামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ကိန္တု ယဒိ ပြဘေရိစ္ဆာ ဘဝတိ တရှျဟမဝိလမ္ဗံ ယုၐ္မတ္သမီပမုပသ္ထာယ တေၐာံ ဒရ္ပဓ္မာတာနာံ လောကာနာံ ဝါစံ ဇ္ဉာသျာမီတိ နဟိ သာမရ္ထျမေဝ ဇ္ဉာသျာမိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 કિન્તુ યદિ પ્રભેરિચ્છા ભવતિ તર્હ્યહમવિલમ્બં યુષ્મત્સમીપમુપસ્થાય તેષાં દર્પધ્માતાનાં લોકાનાં વાચં જ્ઞાસ્યામીતિ નહિ સામર્થ્યમેવ જ્ઞાસ્યામિ|

Ver Capítulo Copiar




1 कुरिन्थियों 4:19
18 Referencias Cruzadas  

yirUzAlami AgAmyutsavapAlanArthaM mayA gamanIyaM; pazcAd IzvarEcchAyAM jAtAyAM yuSmAkaM samIpaM pratyAgamiSyAmi| tataH paraM sa tai rvisRSTaH san jalapathEna iphiSanagarAt prasthitavAn|


sarvvESvEtESu karmmasu sampannESu satsu paulO mAkidaniyAkhAyAdEzAbhyAM yirUzAlamaM gantuM matiM kRtvA kathitavAn tatsthAnaM yAtrAyAM kRtAyAM satyAM mayA rOmAnagaraM draSTavyaM|


tEna sthAnEna gacchan taddEzIyAn ziSyAn bahUpadizya yUnAnIyadEzam upasthitavAn|


tadarthaM yUyaM matkRta IzvarAya prArthayamANA yatadhvaM tEnAham IzvarEcchayA sAnandaM yuSmatsamIpaM gatvA yuSmAbhiH sahitaH prANAn ApyAyituM pArayiSyAmi|


yazca bubhukSitaH sa svagRhE bhugktAM| daNPaprAptayE yuSmAbhi rna samAgamyatAM| EtadbhinnaM yad AdESTavyaM tad yuSmatsamIpAgamanakAlE mayAdEkSyatE|


yuSmAkaM sarvvESAM parabhASAbhASaNam icchAmyahaM kintvIzvarIyAdEzakathanam adhikamapIcchAmi| yataH samitE rniSThAyai yEna svavAkyAnAm arthO na kriyatE tasmAt parabhASAvAdita IzvarIyAdEzavAdI zrEyAn|


sAmprataM mAkidaniyAdEzamahaM paryyaTAmi taM paryyaTya yuSmatsamIpam AgamiSyAmi|


yatO'haM yAtrAkAlE kSaNamAtraM yuSmAn draSTuM nEcchAmi kintu prabhu ryadyanujAnIyAt tarhi kinjcid dIrghakAlaM yuSmatsamIpE pravastum icchAmi|


vayaM jnjAnaM bhASAmahE tacca siddhalOkai rjnjAnamiva manyatE, tadihalOkasya jnjAnaM nahi, ihalOkasya nazvarANAm adhipatInAM vA jnjAnaM nahi;


aparamahaM yuSmAkaM samIpaM na gamiSyAmIti buddhvA yuSmAkaM kiyantO lOkA garvvanti|


hE bhrAtaraH sarvvANyEtAni mayAtmAnam ApallavanjcOddizya kathitAni tasyaitat kAraNaM yuyaM yathA zAstrIyavidhimatikramya mAnavam atIva nAdariSyadhba ItthanjcaikEna vaiparItyAd aparENa na zlAghiSyadhba EtAdRzIM zikSAmAvayOrdRSTAntAt lapsyadhvE|


aparaM yuSmAsu karuNAM kurvvan aham EtAvatkAlaM yAvat karinthanagaraM na gatavAn iti satyamEtasmin IzvaraM sAkSiNaM kRtvA mayA svaprANAnAM zapathaH kriyatE|


ahaM patrai ryuSmAn trAsayAmi yuSmAbhirEtanna manyatAM|


IzvarasyAnumatyA ca tad asmAbhiH kAriSyatE|


tadanuktvA yuSmAkam idaM kathanIyaM prabhOricchAtO vayaM yadi jIvAmastarhyEtat karmma tat karmma vA kariSyAma iti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos