Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 3:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 EtadbhittimUlasyOpari yadi kEcit svarNarUpyamaNikASThatRNanalAn nicinvanti,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 एतद्भित्तिमूलस्योपरि यदि केचित् स्वर्णरूप्यमणिकाष्ठतृणनलान् निचिन्वन्ति,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 এতদ্ভিত্তিমূলস্যোপৰি যদি কেচিৎ স্ৱৰ্ণৰূপ্যমণিকাষ্ঠতৃণনলান্ নিচিন্ৱন্তি,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 এতদ্ভিত্তিমূলস্যোপরি যদি কেচিৎ স্ৱর্ণরূপ্যমণিকাষ্ঠতৃণনলান্ নিচিন্ৱন্তি,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဧတဒ္ဘိတ္တိမူလသျောပရိ ယဒိ ကေစိတ် သွရ္ဏရူပျမဏိကာၐ္ဌတၖဏနလာန် နိစိနွန္တိ,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 એતદ્ભિત્તિમૂલસ્યોપરિ યદિ કેચિત્ સ્વર્ણરૂપ્યમણિકાષ્ઠતૃણનલાન્ નિચિન્વન્તિ,

Ver Capítulo Copiar




1 कुरिन्थियों 3:12
33 Referencias Cruzadas  

yuSmAkamEva madhyAdapi lOkA utthAya ziSyagaNam apahantuM viparItam upadEkSyantItyahaM jAnAmi|


hE bhrAtarO yuSmAn vinayE'haM yuSmAbhi ryA zikSA labdhA tAm atikramya yE vicchEdAn vighnAMzca kurvvanti tAn nizcinuta tESAM saggaM varjayata ca|


yatO yIzukhrISTarUpaM yad bhittimUlaM sthApitaM tadanyat kimapi bhittimUlaM sthApayituM kEnApi na zakyatE|


tarhyEkaikasya karmma prakAziSyatE yataH sa divasastat prakAzayiSyati| yatO hatOstana divasEna vahnimayEnOdEtavyaM tata Ekaikasya karmma kIdRzamEtasya parIkSA bahninA bhaviSyati|


anyE bahavO lOkA yadvad Izvarasya vAkyaM mRSAzikSayA mizrayanti vayaM tadvat tanna mizrayantaH saralabhAvEnEzvarasya sAkSAd IzvarasyAdEzAt khrISTEna kathAM bhASAmahE|


kintu trapAyuktAni pracchannakarmmANi vihAya kuTilatAcaraNamakurvvanta IzvarIyavAkyaM mithyAvAkyairamizrayantaH satyadharmmasya prakAzanEnEzvarasya sAkSAt sarvvamAnavAnAM saMvEdagOcarE svAn prazaMsanIyAn darzayAmaH|


sAvadhAnA bhavata mAnuSikazikSAta ihalOkasya varNamAlAtazcOtpannA khrISTasya vipakSA yA darzanavidyA mithyApratAraNA ca tayA kO'pi yuSmAkaM kSatiM na janayatu|


yaH kazcid itarazikSAM karOti, asmAkaM prabhO ryIzukhrISTasya hitavAkyAnIzvarabhaktE ryOgyAM zikSAnjca na svIkarOti


kintu bRhannikEtanE kEvala suvarNamayAni raupyamayANi ca bhAjanAni vidyanta iti tarhi kASThamayAni mRNmayAnyapi vidyantE tESAnjca kiyanti sammAnAya kiyantapamAnAya ca bhavanti|


aparaM pApiSThAH khalAzca lOkA bhrAmyantO bhramayantazcOttarOttaraM duSTatvEna varddhiSyantE|


nityaM zikSantE kintu satyamatasya tattvajnjAnaM prAptuM kadAcit na zaknuvanti tA dAsIvad vazIkurvvatE ca tE tAdRzA lOkAH|


yata EtAdRzaH samaya AyAti yasmin lOkA yathArtham upadEzam asahyamAnAH karNakaNPUyanaviziSTA bhUtvA nijAbhilASAt zikSakAn saMgrahISyanti


yUyaM nAnAvidhanUtanazikSAbhi rna parivarttadhvaM yatO'nugrahENAntaHkaraNasya susthirIbhavanaM kSEmaM na ca khAdyadravyaiH| yatastadAcAriNastai rnOpakRtAH|


yatO vahninA yasya parIkSA bhavati tasmAt nazvarasuvarNAdapi bahumUlyaM yuSmAkaM vizvAsarUpaM yat parIkSitaM svarNaM tEna yIzukhrISTasyAgamanasamayE prazaMsAyAH samAdarasya gauravasya ca yOgyatA prAptavyA|


tathApi tava viruddhaM mama kinjcid vaktavyaM yatO dEvaprasAdAdanAya paradAragamanAya cEsrAyElaH santAnAnAM sammukha unmAthaM sthApayituM bAlAk yEnAzikSyata tasya biliyamaH zikSAvalambinastava kEcit janAstatra santi|


tasya prAcIrasya nirmmitiH sUryyakAntamaNibhi rnagarI ca nirmmalakAcatulyEna zuddhasuvarNEna nirmmitA|


tvaM yad dhanI bhavEstadarthaM mattO vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAzEta tadarthaM paridhAnAya mattaH zubhravAsAMsi krINIhi yacca tava dRSTiH prasannA bhavEt tadarthaM cakSurlEpanAyAnjjanaM mattaH krINIhIti mama mantraNA|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos