Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 2:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tadvallikhitamAstE, nEtrENa kkApi nO dRSTaM karNEnApi ca na zrutaM| manOmadhyE tu kasyApi na praviSTaM kadApi yat|IzvarE prIyamANAnAM kRtE tat tEna sanjcitaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 तद्वल्लिखितमास्ते, नेत्रेण क्कापि नो दृष्टं कर्णेनापि च न श्रुतं। मनोमध्ये तु कस्यापि न प्रविष्टं कदापि यत्। ईश्वरे प्रीयमाणानां कृते तत् तेन सञ्चितं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তদ্ৱল্লিখিতমাস্তে, নেত্ৰেণ ক্কাপি নো দৃষ্টং কৰ্ণেনাপি চ ন শ্ৰুতং| মনোমধ্যে তু কস্যাপি ন প্ৰৱিষ্টং কদাপি যৎ| ঈশ্ৱৰে প্ৰীযমাণানাং কৃতে তৎ তেন সঞ্চিতং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তদ্ৱল্লিখিতমাস্তে, নেত্রেণ ক্কাপি নো দৃষ্টং কর্ণেনাপি চ ন শ্রুতং| মনোমধ্যে তু কস্যাপি ন প্রৱিষ্টং কদাপি যৎ| ঈশ্ৱরে প্রীযমাণানাং কৃতে তৎ তেন সঞ্চিতং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တဒွလ္လိခိတမာသ္တေ, နေတြေဏ က္ကာပိ နော ဒၖၐ္ဋံ ကရ္ဏေနာပိ စ န ၑြုတံ၊ မနောမဓျေ တု ကသျာပိ န ပြဝိၐ္ဋံ ကဒါပိ ယတ်၊ ဤၑွရေ ပြီယမာဏာနာံ ကၖတေ တတ် တေန သဉ္စိတံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તદ્વલ્લિખિતમાસ્તે, નેત્રેણ ક્કાપિ નો દૃષ્ટં કર્ણેનાપિ ચ ન શ્રુતં| મનોમધ્યે તુ કસ્યાપિ ન પ્રવિષ્ટં કદાપિ યત્| ઈશ્વરે પ્રીયમાણાનાં કૃતે તત્ તેન સઞ્ચિતં|

Ver Capítulo Copiar




1 कुरिन्थियों 2:9
12 Referencias Cruzadas  

tadA sa uktavAn, yuvAM mama kaMsEnAvazyaM pAsyathaH, mama majjanEna ca yuvAmapi majjiSyEthE, kintu yESAM kRtE mattAtEna nirUpitam idaM tAn vihAyAnyaM kamapi maddakSiNapArzvE vAmapArzvE ca samupavEzayituM mamAdhikArO nAsti|


tataH paraM rAjA dakSiNasthitAn mAnavAn vadiSyati, Agacchata mattAtasyAnugrahabhAjanAni, yuSmatkRta A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|


Izvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tatO yaH kazcit tasmin vizvasiSyati sO'vinAzyaH san anantAyuH prApsyati|


aparam IzvarIyanirUpaNAnusArENAhUtAH santO yE tasmin prIyantE sarvvANi militvA tESAM maggalaM sAdhayanti, Etad vayaM jAnImaH|


kintu tE sarvvOtkRSTam arthataH svargIyaM dEzam AkAgkSanti tasmAd IzvarastAnadhi na lajjamAnastESAm Izvara iti nAma gRhItavAn yataH sa tESAM kRtE nagaramEkaM saMsthApitavAn|


yO janaH parIkSAM sahatE sa Eva dhanyaH, yataH parIkSitatvaM prApya sa prabhunA svaprEmakAribhyaH pratijnjAtaM jIvanamukuTaM lapsyatE|


hE mama priyabhrAtaraH, zRNuta, saMsArE yE daridrAstAn IzvarO vizvAsEna dhaninaH svaprEmakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridrO yuSmAbhiravajnjAyatE|


tatastai rviSayaistE yanna svAn kintvasmAn upakurvvantyEtat tESAM nikaTE prAkAzyata| yAMzca tAn viSayAn divyadUtA apyavanatazirasO nirIkSitum abhilaSanti tE viSayAH sAmprataM svargAt prESitasya pavitrasyAtmanaH sahAyyAd yuSmatsamIpE susaMvAdapracArayitRbhiH prAkAzyanta|


asmAsu sa prathamaM prItavAn iti kAraNAd vayaM tasmin prIyAmahE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos