Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 2:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 vayanjcEhalOkasyAtmAnaM labdhavantastannahi kintvIzvarasyaivAtmAnaM labdhavantaH, tatO hEtOrIzvarENa svaprasAdAd asmabhyaM yad yad dattaM tatsarvvam asmAbhi rjnjAtuM zakyatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 वयञ्चेहलोकस्यात्मानं लब्धवन्तस्तन्नहि किन्त्वीश्वरस्यैवात्मानं लब्धवन्तः, ततो हेतोरीश्वरेण स्वप्रसादाद् अस्मभ्यं यद् यद् दत्तं तत्सर्व्वम् अस्माभि र्ज्ञातुं शक्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ৱযঞ্চেহলোকস্যাত্মানং লব্ধৱন্তস্তন্নহি কিন্ত্ৱীশ্ৱৰস্যৈৱাত্মানং লব্ধৱন্তঃ, ততো হেতোৰীশ্ৱৰেণ স্ৱপ্ৰসাদাদ্ অস্মভ্যং যদ্ যদ্ দত্তং তৎসৰ্ৱ্ৱম্ অস্মাভি ৰ্জ্ঞাতুং শক্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ৱযঞ্চেহলোকস্যাত্মানং লব্ধৱন্তস্তন্নহি কিন্ত্ৱীশ্ৱরস্যৈৱাত্মানং লব্ধৱন্তঃ, ততো হেতোরীশ্ৱরেণ স্ৱপ্রসাদাদ্ অস্মভ্যং যদ্ যদ্ দত্তং তৎসর্ৱ্ৱম্ অস্মাভি র্জ্ঞাতুং শক্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဝယဉ္စေဟလောကသျာတ္မာနံ လဗ္ဓဝန္တသ္တန္နဟိ ကိန္တွီၑွရသျဲဝါတ္မာနံ လဗ္ဓဝန္တး, တတော ဟေတောရီၑွရေဏ သွပြသာဒါဒ် အသ္မဘျံ ယဒ် ယဒ် ဒတ္တံ တတ္သရွွမ် အသ္မာဘိ ရ္ဇ္ဉာတုံ ၑကျတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 વયઞ્ચેહલોકસ્યાત્માનં લબ્ધવન્તસ્તન્નહિ કિન્ત્વીશ્વરસ્યૈવાત્માનં લબ્ધવન્તઃ, તતો હેતોરીશ્વરેણ સ્વપ્રસાદાદ્ અસ્મભ્યં યદ્ યદ્ દત્તં તત્સર્વ્વમ્ અસ્માભિ ર્જ્ઞાતું શક્યતે|

Ver Capítulo Copiar




1 कुरिन्थियों 2:12
17 Referencias Cruzadas  

yE janAH khrISTaM yIzum Azritya zArIrikaM nAcaranta AtmikamAcaranti tE'dhunA daNPArhA na bhavanti|


AtmaputraM na rakSitvA yO'smAkaM sarvvESAM kRtE taM pradattavAn sa kiM tEna sahAsmabhyam anyAni sarvvANi na dAsyati?


yata IzvarO jnjAnavatastrapayituM mUrkhalOkAn rOcitavAn balAni ca trapayitum IzvarO durbbalAn rOcitavAn|


vayaM jnjAnaM bhASAmahE tacca siddhalOkai rjnjAnamiva manyatE, tadihalOkasya jnjAnaM nahi, ihalOkasya nazvarANAm adhipatInAM vA jnjAnaM nahi;


paula vA ApallO rvA kaiphA vA jagad vA jIvanaM vA maraNaM vA varttamAnaM vA bhaviSyadvA sarvvANyEva yuSmAkaM,


yata Izvarasya pratimUrtti ryaH khrISTastasya tEjasaH susaMvAdasya prabhA yat tAn na dIpayEt tadartham iha lOkasya dEvO'vizvAsinAM jnjAnanayanam andhIkRtavAn EtasyOdAharaNaM tE bhavanti|


arthataH sAmpratam AjnjAlagghivaMzESu karmmakAriNam AtmAnam anvavrajata|


yUyaM kiM manyadhvE? zAstrasya vAkyaM kiM phalahInaM bhavEt? asmadantarvAsI ya AtmA sa vA kim IrSyArthaM prEma karOti?


yaH pavitrastasmAd yUyam abhiSEkaM prAptavantastEna sarvvANi jAnItha|


aparaM yUyaM tasmAd yam abhiSEkaM prAptavantaH sa yuSmAsu tiSThati tataH kO'pi yad yuSmAn zikSayEt tad anAvazyakaM, sa cAbhiSEkO yuSmAn sarvvANi zikSayati satyazca bhavati na cAtathyaH, ataH sa yuSmAn yadvad azikSayat tadvat tatra sthAsyatha|


aparaM sa mahAnAgO 'rthatO diyAvalaH (apavAdakaH) zayatAnazca (vipakSaH) iti nAmnA vikhyAtO yaH purAtanaH sarpaH kRtsnaM naralOkaM bhrAmayati sa pRthivyAM nipAtitastEna sArddhaM tasya dUtA api tatra nipAtitAH|


anantaraM sa mAm avadat, vAkyAnImAni vizvAsyAni satyAni ca, acirAd yai rbhavitavyaM tAni svadAsAn jnjApayituM pavitrabhaviSyadvAdinAM prabhuH paramEzvaraH svadUtaM prESitavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos