Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 16:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 anantaraM kiM jAnAmi yuSmatsannidhim avasthAsyE zItakAlamapi yApayiSyAmi ca pazcAt mama yat sthAnaM gantavyaM tatraiva yuSmAbhirahaM prErayitavyaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 अनन्तरं किं जानामि युष्मत्सन्निधिम् अवस्थास्ये शीतकालमपि यापयिष्यामि च पश्चात् मम यत् स्थानं गन्तव्यं तत्रैव युष्माभिरहं प्रेरयितव्यः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অনন্তৰং কিং জানামি যুষ্মৎসন্নিধিম্ অৱস্থাস্যে শীতকালমপি যাপযিষ্যামি চ পশ্চাৎ মম যৎ স্থানং গন্তৱ্যং তত্ৰৈৱ যুষ্মাভিৰহং প্ৰেৰযিতৱ্যঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অনন্তরং কিং জানামি যুষ্মৎসন্নিধিম্ অৱস্থাস্যে শীতকালমপি যাপযিষ্যামি চ পশ্চাৎ মম যৎ স্থানং গন্তৱ্যং তত্রৈৱ যুষ্মাভিরহং প্রেরযিতৱ্যঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အနန္တရံ ကိံ ဇာနာမိ ယုၐ္မတ္သန္နိဓိမ် အဝသ္ထာသျေ ၑီတကာလမပိ ယာပယိၐျာမိ စ ပၑ္စာတ် မမ ယတ် သ္ထာနံ ဂန္တဝျံ တတြဲဝ ယုၐ္မာဘိရဟံ ပြေရယိတဝျး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 અનન્તરં કિં જાનામિ યુષ્મત્સન્નિધિમ્ અવસ્થાસ્યે શીતકાલમપિ યાપયિષ્યામિ ચ પશ્ચાત્ મમ યત્ સ્થાનં ગન્તવ્યં તત્રૈવ યુષ્માભિરહં પ્રેરયિતવ્યઃ|

Ver Capítulo Copiar




1 कुरिन्थियों 16:6
11 Referencias Cruzadas  

tE maNPalyA prEritAH santaH phaiNIkIzOmirOndEzAbhyAM gatvA bhinnadEzIyAnAM manaHparivarttanasya vArttayA bhrAtRNAM paramAhlAdam ajanayan|


tataH paraM paulasya mArgadarzakAstam AthInInagara upasthApayan pazcAd yuvAM tUrNam Etat sthAnaM AgamiSyathaH sIlatImathiyau pratImAm AjnjAM prApya tE pratyAgatAH|


puna rmama mukhaM na drakSyatha vizESata ESA yA kathA tEnAkathi tatkAraNAt zOkaM vilApanjca kRtvA kaNThaM dhRtvA cumbitavantaH| pazcAt tE taM pOtaM nItavantaH|


tatastESu saptasu dinESu yApitESu satsu vayaM tasmAt sthAnAt nijavartmanA gatavantaH, tasmAt tE sabAlavRddhavanitA asmAbhiH saha nagarasya parisaraparyyantam AgatAH pazcAdvayaM jaladhitaTE jAnupAtaM prArthayAmahi|


tat khAtaM zItakAlE vAsArhasthAnaM na tasmAd avAcIpratIcOrdizOH krItyAH phainIkiyakhAtaM yAtuM yadi zaknuvantastarhi tatra zItakAlaM yApayituM prAyENa sarvvE mantrayAmAsuH|


itthaM tatra triSu mAsESu gatESu yasya cihnaM diyaskUrI tAdRza EkaH sikandarIyanagarasya pOtaH zItakAlaM yApayan tasmin upadvIpE 'tiSThat tamEva pOtaM vayam Aruhya yAtrAm akurmma|


spAniyAdEzagamanakAlE'haM yuSmanmadhyEna gacchan yuSmAn AlOkiSyE, tataH paraM yuSmatsambhASaNEna tRptiM parilabhya taddEzagamanArthaM yuSmAbhi rvisarjayiSyE, IdRzI madIyA pratyAzA vidyatE|


kO'pi taM pratyanAdaraM na karOtu kintu sa mamAntikaM yad AgantuM zaknuyAt tadarthaM yuSmAbhiH sakuzalaM prESyatAM| bhrAtRbhiH sArddhamahaM taM pratIkSE|


yuSmaddEzEna mAkidaniyAdEzaM vrajitvA punastasmAt mAkidaniyAdEzAt yuSmatsamIpam Etya yuSmAbhi ryihUdAdEzaM prESayiSyE cEti mama vAnjchAsIt|


yadAham ArttimAM tukhikaM vA tava samIpaM prESayiSyAmi tadA tvaM nIkapalau mama samIpam AgantuM yatasva yatastatraivAhaM zItakAlaM yApayituM matim akArSaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos