Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 15:54 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

54 Etasmin kSayaNIyE zarIrE 'kSayatvaM gatE, Etasman maraNAdhInE dEhE cAmaratvaM gatE zAstrE likhitaM vacanamidaM sEtsyati, yathA, jayEna grasyatE mRtyuH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

54 एतस्मिन् क्षयणीये शरीरे ऽक्षयत्वं गते, एतस्मन् मरणाधीने देहे चामरत्वं गते शास्त्रे लिखितं वचनमिदं सेत्स्यति, यथा, जयेन ग्रस्यते मृत्युः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

54 এতস্মিন্ ক্ষযণীযে শৰীৰে ঽক্ষযৎৱং গতে, এতস্মন্ মৰণাধীনে দেহে চামৰৎৱং গতে শাস্ত্ৰে লিখিতং ৱচনমিদং সেৎস্যতি, যথা, জযেন গ্ৰস্যতে মৃত্যুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

54 এতস্মিন্ ক্ষযণীযে শরীরে ঽক্ষযৎৱং গতে, এতস্মন্ মরণাধীনে দেহে চামরৎৱং গতে শাস্ত্রে লিখিতং ৱচনমিদং সেৎস্যতি, যথা, জযেন গ্রস্যতে মৃত্যুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

54 ဧတသ္မိန် က္ၐယဏီယေ ၑရီရေ 'က္ၐယတွံ ဂတေ, ဧတသ္မန် မရဏာဓီနေ ဒေဟေ စာမရတွံ ဂတေ ၑာသ္တြေ လိခိတံ ဝစနမိဒံ သေတ္သျတိ, ယထာ, ဇယေန ဂြသျတေ မၖတျုး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

54 એતસ્મિન્ ક્ષયણીયે શરીરે ઽક્ષયત્વં ગતે, એતસ્મન્ મરણાધીને દેહે ચામરત્વં ગતે શાસ્ત્રે લિખિતં વચનમિદં સેત્સ્યતિ, યથા, જયેન ગ્રસ્યતે મૃત્યુઃ|

Ver Capítulo Copiar




1 कुरिन्थियों 15:54
12 Referencias Cruzadas  

tE puna rna mriyantE kintu zmazAnAdutthApitAH santa Izvarasya santAnAH svargIyadUtAnAM sadRzAzca bhavanti|


anazvarasyEzvarasya gauravaM vihAya nazvaramanuSyapazupakSyurOgAmiprabhRtErAkRtiviziSTapratimAstairAzritAH|


vastutastu yE janA dhairyyaM dhRtvA satkarmma kurvvantO mahimA satkArO'maratvanjcaitAni mRgayantE tEbhyO'nantAyu rdAsyati|


aparanjca kutsitAbhilASAाn pUrayituM yuSmAkaM martyadEhESu pApam AdhipatyaM na karOtu|


mRtagaNAd yIzu ryEnOtthApitastasyAtmA yadi yuSmanmadhyE vasati tarhi mRtagaNAt khrISTasya sa utthApayitA yuSmanmadhyavAsinA svakIyAtmanA yuSmAkaM mRtadEhAnapi puna rjIvayiSyati|


yIzO rjIvanaM yad asmAkaM marttyadEhE prakAzEta tadarthaM jIvantO vayaM yIzOH kRtE nityaM mRtyau samarpyAmahE|


Etasmin dUSyE tiSThanatO vayaM klizyamAnA niHzvasAmaH, yatO vayaM vAsaM tyaktum icchAmastannahi kintu taM dvitIyaM vAsaM paridhAtum icchAmaH, yatastathA kRtE jIvanEna martyaM grasiSyatE|


kintu tasmin dinE svakIyapavitralOkESu virAjituM yuSmAn aparAMzca sarvvAn vizvAsilOkAn vismApayitunjca sa AgamiSyati yatO 'smAkaM pramANE yuSmAbhi rvizvAsO'kAri|


aparaM mRtyuparalOkau vahnihradE nikSiptau, ESa Eva dvitIyO mRtyuH|


tESAM nEtrEbhyazcAzrUNi sarvvANIzvarENa pramArkSyantE mRtyurapi puna rna bhaviSyati zOkavilApaklEzA api puna rna bhaviSyanti, yataH prathamAni sarvvANi vyatItini|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos