Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 15:45 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 tatra likhitamAstE yathA, AdipuruSa Adam jIvatprANI babhUva, kintvantima Adam (khrISTO) jIvanadAyaka AtmA babhUva|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

45 तत्र लिखितमास्ते यथा, आदिपुरुष आदम् जीवत्प्राणी बभूव, किन्त्वन्तिम आदम् (ख्रीष्टो) जीवनदायक आत्मा बभूव।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 তত্ৰ লিখিতমাস্তে যথা, আদিপুৰুষ আদম্ জীৱৎপ্ৰাণী বভূৱ, কিন্ত্ৱন্তিম আদম্ (খ্ৰীষ্টো) জীৱনদাযক আত্মা বভূৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 তত্র লিখিতমাস্তে যথা, আদিপুরুষ আদম্ জীৱৎপ্রাণী বভূৱ, কিন্ত্ৱন্তিম আদম্ (খ্রীষ্টো) জীৱনদাযক আত্মা বভূৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 တတြ လိခိတမာသ္တေ ယထာ, အာဒိပုရုၐ အာဒမ် ဇီဝတ္ပြာဏီ ဗဘူဝ, ကိန္တွန္တိမ အာဒမ် (ခြီၐ္ဋော) ဇီဝနဒါယက အာတ္မာ ဗဘူဝ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

45 તત્ર લિખિતમાસ્તે યથા, આદિપુરુષ આદમ્ જીવત્પ્રાણી બભૂવ, કિન્ત્વન્તિમ આદમ્ (ખ્રીષ્ટો) જીવનદાયક આત્મા બભૂવ|

Ver Capítulo Copiar




1 कुरिन्थियों 15:45
35 Referencias Cruzadas  

sa jIvanasyAkAraH, tacca jIvanaM manuSyANAM jyOtiH


yO janastEnaH sa kEvalaM stainyabadhavinAzAn karttumEva samAyAti kintvaham Ayu rdAtum arthAt bAhUlyEna tadEva dAtum Agaccham|


ahaM tEbhyO'nantAyu rdadAmi, tE kadApi na naMkSyanti kOpi mama karAt tAn harttuM na zakSyati|


kiyatkAlarat param asya jagatO lOkA mAM puna rna drakSyanti kintu yUyaM drakSyatha;ahaM jIviSyAmi tasmAt kAraNAd yUyamapi jIviSyatha|


yIzurakathayad ahamEva satyajIvanarUpapathO mayA na gantA kOpi pituH samIpaM gantuM na zaknOti|


tatO yIzuravadad Izvarasya yaddAnaM tatkIdRk pAnIyaM pAtuM mahyaM dEhi ya itthaM tvAM yAcatE sa vA ka iti cEdajnjAsyathAstarhi tamayAciSyathAH sa ca tubhyamamRtaM tOyamadAsyat|


kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApi tRSArttO na bhaviSyati| mayA dattam idaM tOyaM tasyAntaH prasravaNarUpaM bhUtvA anantAyuryAvat srOSyati|


vastutastu pitA yathA pramitAn utthApya sajivAn karOti tadvat putrOpi yaM yaM icchati taM taM sajIvaM karOti|


yaH svargAdavaruhya jagatE jIvanaM dadAti sa IzvaradattabhakSyarUpaH|


yO mamAmiSaM svAdati mama sudhiranjca pivati sOnantAyuH prApnOti tataH zESE'hni tamaham utthApayiSyAmi|


matprErayitrA jIvatA tAtEna yathAhaM jIvAmi tadvad yaH kazcin mAmatti sOpi mayA jIviSyati|


Atmaiva jIvanadAyakaH vapu rniSphalaM yuSmabhyamahaM yAni vacAMsi kathayAmi tAnyAtmA jIvananjca|


tataH zimOn pitaraH pratyavOcat hE prabhO kasyAbhyarNaM gamiSyAmaH?


pazcAt taM jIvanasyAdhipatim ahata kintvIzvaraH zmazAnAt tam udasthApayata tatra vayaM sAkSiNa AsmahE|


yata Ekasya janasya pApakarmmatastEnaikEna yadi maraNasya rAjatvaM jAtaM tarhi yE janA anugrahasya bAhulyaM puNyadAnanjca prApnuvanti ta EkEna janEna, arthAt yIzukhrISTEna, jIvanE rAjatvam avazyaM kariSyanti|


tEna mRtyunA yadvat pApasya rAjatvam abhavat tadvad asmAkaM prabhuyIzukhrISTadvArAnantajIvanadAyipuNyEnAnugrahasya rAjatvaM bhavati|


jIvanadAyakasyAtmanO vyavasthA khrISTayIzunA pApamaraNayO rvyavasthAtO mAmamOcayat|


Atmasadma na prathamaM kintu prANasadmaiva tatpazcAd Atmasadma|


sa ca yayA zaktyA sarvvANyEva svasya vazIkarttuM pArayati tayAsmAkam adhamaM zarIraM rUpAntarIkRtya svakIyatEjOmayazarIrasya samAkAraM kariSyati|


asmAkaM jIvanasvarUpaH khrISTO yadA prakAziSyatE tadA tEna sArddhaM yUyamapi vibhavEna prakAziSyadhvE|


tarhi kiM manyadhvE yaH sadAtanEnAtmanA niSkalagkabalimiva svamEvEzvarAya dattavAn, tasya khrISTasya rudhirENa yuSmAkaM manAMsyamarEzvarasya sEvAyai kiM mRtyujanakEbhyaH karmmabhyO na pavitrIkAriSyantE?


tataH paraM dvitIyO dUtaH svakaMsE yadyad avidyata tat samudrE 'srAvayat tEna sa kuNapasthazONitarUpyabhavat samudrE sthitAzca sarvvE prANinO mRtyuM gatAH|


pana rmAm avadat samAptaM, ahaM kaH kSazca, aham Adirantazca yaH pipAsati tasmA ahaM jIvanadAyiprasravaNasya tOyaM vinAmUlyaM dAsyAmi|


anantaraM sa sphaTikavat nirmmalam amRtatOyasya srOtO mAm a_urzayat tad Izvarasya mESazAvakasya ca siMhAsanAt nirgacchati|


AtmA kanyA ca kathayataH, tvayAgamyatAM| zrOtApi vadatu, AgamyatAmiti| yazca tRSArttaH sa Agacchatu yazcEcchati sa vinA mUlyaM jIvanadAyi jalaM gRhlAtu|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos