Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 15:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 iphiSanagarE vanyapazubhiH sArddhaM yadi laukikabhAvAt mayA yuddhaM kRtaM tarhi tEna mama kO lAbhaH? mRtAnAm utthiti ryadi na bhavEt tarhi, kurmmO bhOjanapAnE'dya zvastu mRtyu rbhaviSyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

32 इफिषनगरे वन्यपशुभिः सार्द्धं यदि लौकिकभावात् मया युद्धं कृतं तर्हि तेन मम को लाभः? मृतानाम् उत्थिति र्यदि न भवेत् तर्हि, कुर्म्मो भोजनपानेऽद्य श्वस्तु मृत्यु र्भविष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 ইফিষনগৰে ৱন্যপশুভিঃ সাৰ্দ্ধং যদি লৌকিকভাৱাৎ মযা যুদ্ধং কৃতং তৰ্হি তেন মম কো লাভঃ? মৃতানাম্ উত্থিতি ৰ্যদি ন ভৱেৎ তৰ্হি, কুৰ্ম্মো ভোজনপানেঽদ্য শ্ৱস্তু মৃত্যু ৰ্ভৱিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 ইফিষনগরে ৱন্যপশুভিঃ সার্দ্ধং যদি লৌকিকভাৱাৎ মযা যুদ্ধং কৃতং তর্হি তেন মম কো লাভঃ? মৃতানাম্ উত্থিতি র্যদি ন ভৱেৎ তর্হি, কুর্ম্মো ভোজনপানেঽদ্য শ্ৱস্তু মৃত্যু র্ভৱিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ဣဖိၐနဂရေ ဝနျပၑုဘိး သာရ္ဒ္ဓံ ယဒိ လော်ကိကဘာဝါတ် မယာ ယုဒ္ဓံ ကၖတံ တရှိ တေန မမ ကော လာဘး? မၖတာနာမ် ဥတ္ထိတိ ရျဒိ န ဘဝေတ် တရှိ, ကုရ္မ္မော ဘောဇနပါနေ'ဒျ ၑွသ္တု မၖတျု ရ္ဘဝိၐျတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 ઇફિષનગરે વન્યપશુભિઃ સાર્દ્ધં યદિ લૌકિકભાવાત્ મયા યુદ્ધં કૃતં તર્હિ તેન મમ કો લાભઃ? મૃતાનામ્ ઉત્થિતિ ર્યદિ ન ભવેત્ તર્હિ, કુર્મ્મો ભોજનપાનેઽદ્ય શ્વસ્તુ મૃત્યુ ર્ભવિષ્યતિ|

Ver Capítulo Copiar




1 कुरिन्थियों 15:32
20 Referencias Cruzadas  

aparaM nijamanO vadiSyAmi, hE manO bahuvatsarArthaM nAnAdravyANi sanjcitAni santi vizrAmaM kuru bhuktvA pItvA kautukanjca kuru| kintvIzvarastam avadat,


kazcid yadi sarvvaM jagat prApnOti kintu svaprANAn hArayati svayaM vinazyati ca tarhi tasya kO lAbhaH?


tata iphiSanagara upasthAya tatra tau visRjya svayaM bhajanabhvanaM pravizya yihUdIyaiH saha vicAritavAn|


yirUzAlami AgAmyutsavapAlanArthaM mayA gamanIyaM; pazcAd IzvarEcchAyAM jAtAyAM yuSmAkaM samIpaM pratyAgamiSyAmi| tataH paraM sa tai rvisRSTaH san jalapathEna iphiSanagarAt prasthitavAn|


karinthanagara ApallasaH sthitikAlE paula uttarapradEzairAgacchan iphiSanagaram upasthitavAn| tatra katipayaziSyAn sAkSat prApya tAn apRcchat,


asmAkam anyAyEna yadIzvarasya nyAyaH prakAzatE tarhi kiM vadiSyAmaH? ahaM mAnuSANAM kathAmiva kathAM kathayAmi, IzvaraH samucitaM daNPaM dattvA kim anyAyI bhaviSyati?


yuSmAkaM zArIrikyA durbbalatAyA hEtO rmAnavavad aham Etad bravImi; punaH punaradharmmakaraNArthaM yadvat pUrvvaM pApAmEdhyayO rbhRtyatvE nijAggAni samArpayata tadvad idAnIM sAdhukarmmakaraNArthaM dharmmasya bhRtyatvE nijAggAni samarpayata|


tathApi nistArOtsavAt paraM panjcAzattamadinaM yAvad iphiSapuryyAM sthAsyAmi|


hE bhrAtRgaNa mAnuSANAM rItyanusArENAhaM kathayAmi kEnacit mAnavEna yO niyamO niracAyi tasya vikRti rvRddhi rvA kEnApi na kriyatE|


kintu yE buddhihInAH prakRtA jantavO dharttavyatAyai vinAzyatAyai ca jAyantE tatsadRzA imE yanna budhyantE tat nindantaH svakIyavinAzyatayA vinaMkSyanti svIyAdharmmasya phalaM prApsyanti ca|


kintvimE yanna budhyantE tannindanti yacca nirbbOdhapazava ivEndriyairavagacchanti tEna nazyanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos