Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 15:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kintvEkaikEna janEna nijE nijE paryyAya utthAtavyaM prathamataH prathamajAtaphalasvarUpEna khrISTEna, dvitIyatastasyAgamanasamayE khrISTasya lOkaiH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

23 किन्त्वेकैकेन जनेन निजे निजे पर्य्याय उत्थातव्यं प्रथमतः प्रथमजातफलस्वरूपेन ख्रीष्टेन, द्वितीयतस्तस्यागमनसमये ख्रीष्टस्य लोकैः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কিন্ত্ৱেকৈকেন জনেন নিজে নিজে পৰ্য্যায উত্থাতৱ্যং প্ৰথমতঃ প্ৰথমজাতফলস্ৱৰূপেন খ্ৰীষ্টেন, দ্ৱিতীযতস্তস্যাগমনসমযে খ্ৰীষ্টস্য লোকৈঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কিন্ত্ৱেকৈকেন জনেন নিজে নিজে পর্য্যায উত্থাতৱ্যং প্রথমতঃ প্রথমজাতফলস্ৱরূপেন খ্রীষ্টেন, দ্ৱিতীযতস্তস্যাগমনসমযে খ্রীষ্টস্য লোকৈঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကိန္တွေကဲကေန ဇနေန နိဇေ နိဇေ ပရျျာယ ဥတ္ထာတဝျံ ပြထမတး ပြထမဇာတဖလသွရူပေန ခြီၐ္ဋေန, ဒွိတီယတသ္တသျာဂမနသမယေ ခြီၐ္ဋသျ လောကဲး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 કિન્ત્વેકૈકેન જનેન નિજે નિજે પર્ય્યાય ઉત્થાતવ્યં પ્રથમતઃ પ્રથમજાતફલસ્વરૂપેન ખ્રીષ્ટેન, દ્વિતીયતસ્તસ્યાગમનસમયે ખ્રીષ્ટસ્ય લોકૈઃ|

Ver Capítulo Copiar




1 कुरिन्थियों 15:23
15 Referencias Cruzadas  

manujasutaH svadUtaiH sAkaM pituH prabhAvENAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


ahaM yuSmAn tathyaM vacmi, sarAjyaM manujasutam AgataM na pazyantO mRtyuM na svAdiSyanti, EtAdRzAH katipayajanA atrApi daNPAyamAnAH santi|


bhaviSyadvAdigaNO mUsAzca bhAvikAryyasya yadidaM pramANam adadurEtad vinAnyAM kathAM na kathayitvA IzvarAd anugrahaM labdhvA mahatAM kSudrANAnjca sarvvESAM samIpE pramANaM dattvAdya yAvat tiSThAmi|


idAnIM khrISTO mRtyudazAta utthApitO mahAnidrAgatAnAM madhyE prathamaphalasvarUpO jAtazca|


sarvvairasmAbhi rmahAnidrA na gamiSyatE kintvantimadinE tUryyAM vAditAyAm Ekasmin vipalE nimiSaikamadhyE sarvvai rUpAntaraM gamiSyatE, yatastUrI vAdiSyatE, mRtalOkAzcAkSayIbhUtA utthAsyanti vayanjca rUpAntaraM gamiSyAmaH|


yUyanjca khrISTasya, khrISTazcEzvarasya|


yazcEzvaraH prabhumutthApitavAn sa svazaktyAsmAnapyutthApayiSyati|


yad dRSTigOcaraM tad yuSmAbhi rdRzyatAM| ahaM khrISTasya lOka iti svamanasi yEna vijnjAyatE sa yathA khrISTasya bhavati vayam api tathA khrISTasya bhavAma iti punarvivicya tEna budhyatAM|


kinjca yUyaM yadi khrISTasya bhavatha tarhi sutarAm ibrAhImaH santAnAH pratijnjayA sampadadhikAriNazcAdhvE|


yE tu khrISTasya lOkAstE ripubhirabhilASaizca sahitaM zArIrikabhAvaM kruzE nihatavantaH|


yEna kEnacit prakArENa mRtAnAM punarutthitiM prAptuM yatE|


yatO'smAkaM kA pratyAzA kO vAnandaH kiM vA zlAghyakirITaM? asmAkaM prabhO ryIzukhrISTasyAgamanakAlE tatsammukhasthA yUyaM kiM tanna bhaviSyatha?


yazca yIzukhrISTO vizvastaH sAkSI mRtAnAM madhyE prathamajAtO bhUmaNPalastharAjAnAm adhipatizca bhavati, EtEbhyO 'nugrahaH zAntizca yuSmAsu varttatAM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos