Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 15:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 khrISTO yadi kEvalamihalOkE 'smAkaM pratyAzAbhUmiH syAt tarhi sarvvamartyEbhyO vayamEva durbhAgyAH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 ख्रीष्टो यदि केवलमिहलोके ऽस्माकं प्रत्याशाभूमिः स्यात् तर्हि सर्व्वमर्त्येभ्यो वयमेव दुर्भाग्याः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 খ্ৰীষ্টো যদি কেৱলমিহলোকে ঽস্মাকং প্ৰত্যাশাভূমিঃ স্যাৎ তৰ্হি সৰ্ৱ্ৱমৰ্ত্যেভ্যো ৱযমেৱ দুৰ্ভাগ্যাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 খ্রীষ্টো যদি কেৱলমিহলোকে ঽস্মাকং প্রত্যাশাভূমিঃ স্যাৎ তর্হি সর্ৱ্ৱমর্ত্যেভ্যো ৱযমেৱ দুর্ভাগ্যাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ခြီၐ္ဋော ယဒိ ကေဝလမိဟလောကေ 'သ္မာကံ ပြတျာၑာဘူမိး သျာတ် တရှိ သရွွမရ္တျေဘျော ဝယမေဝ ဒုရ္ဘာဂျား၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 ખ્રીષ્ટો યદિ કેવલમિહલોકે ઽસ્માકં પ્રત્યાશાભૂમિઃ સ્યાત્ તર્હિ સર્વ્વમર્ત્યેભ્યો વયમેવ દુર્ભાગ્યાઃ|

Ver Capítulo Copiar




1 कुरिन्थियों 15:19
19 Referencias Cruzadas  

tadAnIM lOkA duHkhaM bhOjayituM yuSmAn parakarESu samarpayiSyanti haniSyanti ca, tathA mama nAmakAraNAd yUyaM sarvvadEzIyamanujAnAM samIpE ghRNArhA bhaviSyatha|


ataEva viSamAzanEna pAnEna ca sAMmArikacintAbhizca yuSmAkaM cittESu mattESu taddinam akasmAd yuSmAn prati yathA nOpatiSThati tadarthaM svESu sAvadhAnAstiSThata|


yE kathAM zrutvA yAnti viSayacintAyAM dhanalObhEna EेhikasukhE ca majjanta upayuktaphalAni na phalanti ta EvOptabIjakaNTakibhUsvarUpAH|


lOkA yuSmAn bhajanagRhEbhyO dUrIkariSyanti tathA yasmin samayE yuSmAn hatvA Izvarasya tuSTi janakaM karmmAkurmma iti maMsyantE sa samaya Agacchanti|


yathA mayA yuSmAkaM zAnti rjAyatE tadartham EtAH kathA yuSmabhyam acakathaM; asmin jagati yuSmAkaM klEzO ghaTiSyatE kintvakSObhA bhavata yatO mayA jagajjitaM|


bahuduHkhAni bhuktvApIzvararAjyaM pravESTavyam iti kAraNAd dharmmamArgE sthAtuM vinayaM kRtvA ziSyagaNasya manaHsthairyyam akurutAM|


asmAkaM tAtasyEzvarasya sAkSAt prabhau yIzukhrISTE yuSmAkaM vizvAsEna yat kAryyaM prEmnA yaH parizramaH pratyAzayA ca yA titikSA jAyatE


tasmAt kAraNAt mamAyaM klEzO bhavati tEna mama lajjA na jAyatE yatO'haM yasmin vizvasitavAn tamavagatO'smi mahAdinaM yAvat mamOpanidhE rgOpanasya zaktistasya vidyata iti nizcitaM jAnAmi|


yO yuddhaM karOti sa sAMsArikE vyApArE magnO na bhavati kintu svaniyOjayitrE rOcituM cESTatE|


parantu yAvantO lOkAH khrISTEna yIzunEzvarabhaktim Acaritum icchanti tESAM sarvvESAm upadravO bhaviSyati|


yatastEnaiva mRtagaNAt tasyOtthApayitari tasmai gauravadAtari cEzvarE vizvasitha tasmAd IzvarE yuSmAkaM vizvAsaH pratyAzA cAstE|


aparaM svargAt mayA saha sambhASamANa EkO ravO mayAzrAvi tEnOktaM tvaM likha, idAnImArabhya yE prabhau mriyantE tE mRtA dhanyA iti; AtmA bhASatE satyaM svazramEbhyastai rvirAmaH prAptavyaH tESAM karmmANi ca tAn anugacchanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos