Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 15:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yAdRzO'smi tAdRza IzvarasyAnugrahENaivAsmi; aparaM mAM prati tasyAnugrahO niSphalO nAbhavat, anyEbhyaH sarvvEbhyO mayAdhikaH zramaH kRtaH, kintu sa mayA kRtastannahi matsahakAriNEzvarasyAnugrahENaiva|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 यादृशोऽस्मि तादृश ईश्वरस्यानुग्रहेणैवास्मि; अपरं मां प्रति तस्यानुग्रहो निष्फलो नाभवत्, अन्येभ्यः सर्व्वेभ्यो मयाधिकः श्रमः कृतः, किन्तु स मया कृतस्तन्नहि मत्सहकारिणेश्वरस्यानुग्रहेणैव।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যাদৃশোঽস্মি তাদৃশ ঈশ্ৱৰস্যানুগ্ৰহেণৈৱাস্মি; অপৰং মাং প্ৰতি তস্যানুগ্ৰহো নিষ্ফলো নাভৱৎ, অন্যেভ্যঃ সৰ্ৱ্ৱেভ্যো মযাধিকঃ শ্ৰমঃ কৃতঃ, কিন্তু স মযা কৃতস্তন্নহি মৎসহকাৰিণেশ্ৱৰস্যানুগ্ৰহেণৈৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যাদৃশোঽস্মি তাদৃশ ঈশ্ৱরস্যানুগ্রহেণৈৱাস্মি; অপরং মাং প্রতি তস্যানুগ্রহো নিষ্ফলো নাভৱৎ, অন্যেভ্যঃ সর্ৱ্ৱেভ্যো মযাধিকঃ শ্রমঃ কৃতঃ, কিন্তু স মযা কৃতস্তন্নহি মৎসহকারিণেশ্ৱরস্যানুগ্রহেণৈৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယာဒၖၑော'သ္မိ တာဒၖၑ ဤၑွရသျာနုဂြဟေဏဲဝါသ္မိ; အပရံ မာံ ပြတိ တသျာနုဂြဟော နိၐ္ဖလော နာဘဝတ်, အနျေဘျး သရွွေဘျော မယာဓိကး ၑြမး ကၖတး, ကိန္တု သ မယာ ကၖတသ္တန္နဟိ မတ္သဟကာရိဏေၑွရသျာနုဂြဟေဏဲဝ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 યાદૃશોઽસ્મિ તાદૃશ ઈશ્વરસ્યાનુગ્રહેણૈવાસ્મિ; અપરં માં પ્રતિ તસ્યાનુગ્રહો નિષ્ફલો નાભવત્, અન્યેભ્યઃ સર્વ્વેભ્યો મયાધિકઃ શ્રમઃ કૃતઃ, કિન્તુ સ મયા કૃતસ્તન્નહિ મત્સહકારિણેશ્વરસ્યાનુગ્રહેણૈવ|

Ver Capítulo Copiar




1 कुरिन्थियों 15:10
25 Referencias Cruzadas  

yasmAt tadA yO vakSyati sa na yUyaM kintu yuSmAkamantarasthaH pitrAtmA|


anantaraM yO dAsaH panjca pOTalikAH labdhavAn, sa gatvA vANijyaM vidhAya tA dviguNIcakAra|


IzvarENa svIkIyalOkA apasAritA ahaM kim IdRzaM vAkyaM bravImi? tanna bhavatu yatO'hamapi binyAmInagOtrIya ibrAhImavaMzIya isrAyElIyalOkO'smi|


kazcidapi janO yOgyatvAdadhikaM svaM na manyatAM kintu IzvarO yasmai pratyayasya yatparimANam adadAt sa tadanusAratO yOgyarUpaM svaM manutAm, IzvarAd anugrahaM prAptaH san yuSmAkam EkaikaM janam ityAjnjApayAmi|


ataEva mayA bhavEt tai rvA bhavEt asmAbhistAdRzI vArttA ghOSyatE saiva ca yuSmAbhi rvizvAsEna gRhItA|


yuSmAkaM vizvAsO yadi vitathO na bhavEt tarhi susaMvAdayuktAni mama vAkyAni smaratAM yuSmAkaM tEna susaMvAdEna paritrANaM jAyatE|


Izvarasya prasAdAt mayA yat padaM labdhaM tasmAt jnjAninA gRhakAriNEva mayA bhittimUlaM sthApitaM tadupari cAnyEna nicIyatE| kintu yEna yannicIyatE tat tEna vivicyatAM|


ahaM rOpitavAn ApallOzca niSiktavAn IzvarazcAvarddhayat|


aparAt kastvAM vizESayati? tubhyaM yanna datta tAdRzaM kiM dhArayasi? adattEnEva dattEna vastunA kutaH zlAghasE?


EtEnAtmazlAghanEnAhaM nirbbOdha ivAbhavaM kintu yUyaM tasya kAraNaM yatO mama prazaMsA yuSmAbhirEva karttavyAsIt| yadyapyam agaNyO bhavEyaM tathApi mukhyatamEbhyaH prEritEbhyaH kEnApi prakArENa nAhaM nyUnO'smi|


vayaM nijaguNEna kimapi kalpayituM samarthA iti nahi kintvIzvarAdasmAkaM sAmarthyaM jAyatE|


tasya sahAyA vayaM yuSmAn prArthayAmahE, IzvarasyAnugrahO yuSmAbhi rvRthA na gRhyatAM|


yatazchinnatvacAM madhyE prEritatvakarmmaNE yasya yA zaktiH pitaramAzritavatI tasyaiva sA zakti rbhinnajAtIyAnAM madhyE tasmai karmmaNE mAmapyAzritavatI|


yata Izvara Eva svakIyAnurOdhAd yuSmanmadhyE manaskAmanAM karmmasiddhinjca vidadhAti|


mama zaktidAyakEna khrISTEna sarvvamEva mayA zakyaM bhavati|


hE bhrAtaraH, yuSmAkaM madhyE yE janAH parizramaM kurvvanti prabhO rnAmnA yuSmAn adhitiSThantyupadizanti ca tAn yUyaM sammanyadhvaM|


yatO hEtOH sarvvamAnavAnAM vizESatO vizvAsinAM trAtA yO'mara Izvarastasmin vayaM vizvasAmaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos