Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 14:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 yata IzvaraH kuzAsanajanakO nahi suzAsanajanaka EvEti pavitralOkAnAM sarvvasamitiSu prakAzatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

33 यत ईश्वरः कुशासनजनको नहि सुशासनजनक एवेति पवित्रलोकानां सर्व्वसमितिषु प्रकाशते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 যত ঈশ্ৱৰঃ কুশাসনজনকো নহি সুশাসনজনক এৱেতি পৱিত্ৰলোকানাং সৰ্ৱ্ৱসমিতিষু প্ৰকাশতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 যত ঈশ্ৱরঃ কুশাসনজনকো নহি সুশাসনজনক এৱেতি পৱিত্রলোকানাং সর্ৱ্ৱসমিতিষু প্রকাশতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ယတ ဤၑွရး ကုၑာသနဇနကော နဟိ သုၑာသနဇနက ဧဝေတိ ပဝိတြလောကာနာံ သရွွသမိတိၐု ပြကာၑတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 યત ઈશ્વરઃ કુશાસનજનકો નહિ સુશાસનજનક એવેતિ પવિત્રલોકાનાં સર્વ્વસમિતિષુ પ્રકાશતે|

Ver Capítulo Copiar




1 कुरिन्थियों 14:33
15 Referencias Cruzadas  

sarvvOrdvvasthairIzvarasya mahimA samprakAzyatAM| zAntirbhUyAt pRthivyAstu santOSazca narAn prati||


tasmAd ananiyaH pratyavadat hE prabhO yirUzAlami pavitralOkAn prati sO'nEkahiMsAM kRtavAn;


zAntidAyaka IzvarO yuSmAkaM sarvvESAM saggI bhUyAt| iti|


atra yadi kazcid vivaditum icchEt tarhyasmAkam IzvarIyasamitInAnjca tAdRzI rIti rna vidyatE|


IzvarIyAdEzavaktRNAM manAMsi tESAm adhInAni bhavanti|


sarvvakarmmANi ca vidhyanusArataH suparipATyA kriyantAM|


ityarthaM sarvvESu dharmmasamAjESu sarvvatra khrISTadharmmayOgyA yE vidhayO mayOpadizyantE tAn yO yuSmAn smArayiSyatyEvambhUtaM prabhOH kRtE priyaM vizvAsinanjca madIyatanayaM tImathiyaM yuSmAkaM samIpaM prESitavAnahaM|


avizvAsI janO yadi vA pRthag bhavati tarhi pRthag bhavatu; EtEna bhrAtA bhaginI vA na nibadhyatE tathApi vayamIzvarENa zAntayE samAhUtAH|


EkaikO janaH paramEzvarAllabdhaM yad bhajatE yasyAnjcAvasthAyAm IzvarENAhvAyi tadanusArENaivAcaratu tadahaM sarvvasamAjasthAn AdizAmi|


ahaM yadAgamiSyAmi, tadA yuSmAn yAdRzAn draSTuM nEcchAmi tAdRzAn drakSyAmi, yUyamapi mAM yAdRzaM draSTuM nEcchatha tAdRzaM drakSyatha, yuSmanmadhyE vivAda IrSyA krOdhO vipakSatA parApavAdaH karNEjapanaM darpaH kalahazcaitE bhaviSyanti;


kinjca prEmAnandaH zAntizcirasahiSNutA hitaiSitA bhadratvaM vizvAsyatA titikSA


zAntidAtA prabhuH sarvvatra sarvvathA yuSmabhyaM zAntiM dEyAt| prabhu ryuSmAkaM sarvvESAM saggI bhUyAt|


anantaniyamasya rudhirENa viziSTO mahAn mESapAlakO yEna mRtagaNamadhyAt punarAnAyi sa zAntidAyaka IzvarO


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos