Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 14:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 ataEva tat parabhASAbhASaNaM avizcAsinaH prati cihnarUpaM bhavati na ca vizvAsinaH prati; kintvIzvarIyAdEzakathanaM nAvizvAsinaH prati tad vizvAsinaH pratyEva|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 अतएव तत् परभाषाभाषणं अविश्चासिनः प्रति चिह्नरूपं भवति न च विश्वासिनः प्रति; किन्त्वीश्वरीयादेशकथनं नाविश्वासिनः प्रति तद् विश्वासिनः प्रत्येव।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 অতএৱ তৎ পৰভাষাভাষণং অৱিশ্চাসিনঃ প্ৰতি চিহ্নৰূপং ভৱতি ন চ ৱিশ্ৱাসিনঃ প্ৰতি; কিন্ত্ৱীশ্ৱৰীযাদেশকথনং নাৱিশ্ৱাসিনঃ প্ৰতি তদ্ ৱিশ্ৱাসিনঃ প্ৰত্যেৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 অতএৱ তৎ পরভাষাভাষণং অৱিশ্চাসিনঃ প্রতি চিহ্নরূপং ভৱতি ন চ ৱিশ্ৱাসিনঃ প্রতি; কিন্ত্ৱীশ্ৱরীযাদেশকথনং নাৱিশ্ৱাসিনঃ প্রতি তদ্ ৱিশ্ৱাসিনঃ প্রত্যেৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 အတဧဝ တတ် ပရဘာၐာဘာၐဏံ အဝိၑ္စာသိနး ပြတိ စိဟ္နရူပံ ဘဝတိ န စ ဝိၑွာသိနး ပြတိ; ကိန္တွီၑွရီယာဒေၑကထနံ နာဝိၑွာသိနး ပြတိ တဒ် ဝိၑွာသိနး ပြတျေဝ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 અતએવ તત્ પરભાષાભાષણં અવિશ્ચાસિનઃ પ્રતિ ચિહ્નરૂપં ભવતિ ન ચ વિશ્વાસિનઃ પ્રતિ; કિન્ત્વીશ્વરીયાદેશકથનં નાવિશ્વાસિનઃ પ્રતિ તદ્ વિશ્વાસિનઃ પ્રત્યેવ|

Ver Capítulo Copiar




1 कुरिन्थियों 14:22
6 Referencias Cruzadas  

kinjca yE pratyESyanti tairIdRg AzcaryyaM karmma prakAzayiSyatE tE mannAmnA bhUtAn tyAjayiSyanti bhASA anyAzca vadiSyanti|


tarhi yadA prabhuM nApEkSiSyatE yasmin kSaNE sO'cEtanazca sthAsyati tasminnEva kSaNE tasya prabhurAgatya taM padabhraSTaM kRtvA vizvAsahInaiH saha tasya aMzaM nirUpayiSyati|


yUyaM prEmAcaraNE prayatadhvam AtmikAn dAyAnapi vizESata IzvarIyAdEzakathanasAmarthyaM prAptuM cESTadhvaM|


aparaM sA vyavasthA dhArmmikasya viruddhA na bhavati kintvadhArmmikO 'vAdhyO duSTaH pApiSThO 'pavitrO 'zuciH pitRhantA mAtRhantA narahantA


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos