Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 14:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yO janaH parabhASAM bhASatE sa mAnuSAn na sambhASatE kintvIzvaramEva yataH kEnApi kimapi na budhyatE sa cAtmanA nigUPhavAkyAni kathayati;

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 यो जनः परभाषां भाषते स मानुषान् न सम्भाषते किन्त्वीश्वरमेव यतः केनापि किमपि न बुध्यते स चात्मना निगूढवाक्यानि कथयति;

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যো জনঃ পৰভাষাং ভাষতে স মানুষান্ ন সম্ভাষতে কিন্ত্ৱীশ্ৱৰমেৱ যতঃ কেনাপি কিমপি ন বুধ্যতে স চাত্মনা নিগূঢৱাক্যানি কথযতি;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যো জনঃ পরভাষাং ভাষতে স মানুষান্ ন সম্ভাষতে কিন্ত্ৱীশ্ৱরমেৱ যতঃ কেনাপি কিমপি ন বুধ্যতে স চাত্মনা নিগূঢৱাক্যানি কথযতি;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယော ဇနး ပရဘာၐာံ ဘာၐတေ သ မာနုၐာန် န သမ္ဘာၐတေ ကိန္တွီၑွရမေဝ ယတး ကေနာပိ ကိမပိ န ဗုဓျတေ သ စာတ္မနာ နိဂူဎဝါကျာနိ ကထယတိ;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 યો જનઃ પરભાષાં ભાષતે સ માનુષાન્ ન સમ્ભાષતે કિન્ત્વીશ્વરમેવ યતઃ કેનાપિ કિમપિ ન બુધ્યતે સ ચાત્મના નિગૂઢવાક્યાનિ કથયતિ;

Ver Capítulo Copiar




1 कुरिन्थियों 14:2
33 Referencias Cruzadas  

tataH sa pratyavadat, svargarAjyasya nigUPhAM kathAM vEdituM yuSmabhyaM sAmarthyamadAyi, kintu tEbhyO nAdAyi|


kinjca yE pratyESyanti tairIdRg AzcaryyaM karmma prakAzayiSyatE tE mannAmnA bhUtAn tyAjayiSyanti bhASA anyAzca vadiSyanti|


tadA sa tAnuditavAn IzvararAjyasya nigUPhavAkyaM bOddhuM yuSmAkamadhikArO'sti;


tE nAnAjAtIyabhASAbhiH kathAM kathayanta IzvaraM prazaMsanti, iti dRSTvA zrutvA ca vismayam Apadyanta|


tataH paulEna tESAM gAtrESu karE'rpitE tESAmupari pavitra AtmAvarUPhavAn, tasmAt tE nAnAdEzIyA bhASA bhaviSyatkathAzca kathitavantaH|


mama sagginO lOkAstAM dIptiM dRSTvA bhiyaM prAptAH, kintu mAmpratyuditaM tadvAkyaM tEे nAbudhyanta|


pUrvvakAlikayugESu pracchannA yA mantraNAdhunA prakAzitA bhUtvA bhaviSyadvAdilikhitagranthagaNasya pramANAd vizvAsEna grahaNArthaM sadAtanasyEzvarasyAjnjayA sarvvadEzIyalOkAn jnjApyatE,


anyasmai duHsAdhyasAdhanazaktiranyasmai cEzvarIyAdEzaH, anyasmai cAtimAnuSikasyAdEzasya vicArasAmarthyam, anyasmai parabhASAbhASaNazaktiranyasmai ca bhASArthabhASaNasAmaryaM dIyatE|


kEcit kEcit samitAvIzvarENa prathamataH prEritA dvitIyata IzvarIyAdEzavaktArastRtIyata upadESTArO niyuktAH, tataH paraM kEbhyO'pi citrakAryyasAdhanasAmarthyam anAmayakaraNazaktirupakRtau lOkazAsanE vA naipuNyaM nAnAbhASAbhASaNasAmarthyaM vA tEna vyatAri|


martyasvargIyANAM bhASA bhASamANO'haM yadi prEmahInO bhavEyaM tarhi vAdakatAlasvarUpO ninAdakAribhErIsvarUpazca bhavAmi|


aparanjca yadyaham IzvarIyAdEzAPhyaH syAM sarvvANi guptavAkyAni sarvvavidyAnjca jAnIyAM pUrNavizvAsaH san zailAn sthAnAntarIkarttuM zaknuyAnjca kintu yadi prEmahInO bhavEyaM tarhyagaNanIya Eva bhavAmi|


tvaM yadAtmanA dhanyavAdaM karOSi tadA yad vadasi tad yadi ziSyEnEvOpasthitEna janEna na buddhyatE tarhi tava dhanyavAdasyAntE tathAstviti tEna vaktaM kathaM zakyatE?


hE bhrAtaraH, sammilitAnAM yuSmAkam EkEna gItam anyEnOpadEzO'nyEna parabhASAnyEna aizvarikadarzanam anyEnArthabOdhakaM vAkyaM labhyatE kimEtat? sarvvamEva paraniSThArthaM yuSmAbhiH kriyatAM|


pazyatAhaM yuSmabhyaM nigUPhAM kathAM nivEdayAmi|


aparamIzvaraH svAtmanA tadasmAkaM sAkSAt prAkAzayat; yata AtmA sarvvamEvAnusandhattE tEna cEzvarasya marmmatattvamapi budhyatE|


kintu kAlAvasthAyAH pUrvvasmAd yat jnjAnam asmAkaM vibhavArtham IzvarENa nizcitya pracchannaM tannigUPham IzvarIyajnjAnaM prabhASAmahE|


ahanjca yasya susaMvAdasya zRgkhalabaddhaH pracArakadUtO'smi tam upayuktEnOtsAhEna pracArayituM yathA zaknuyAM


phalataH pUrNabuddhirUpadhanabhOgAya prEmnA saMyuktAnAM tESAM manAMsi yat piturIzvarasya khrISTasya ca nigUPhavAkyasya jnjAnArthaM sAntvanAM prApnuyurityarthamahaM yatE|


aparaM yasya mahattvaM sarvvasvIkRtam IzvarabhaktEstat nigUPhavAkyamidam IzvarO mAnavadEhE prakAzita AtmanA sapuNyIkRtO dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTE ghOSitO jagatO vizvAsapAtrIbhUtastEjaHprAptayE svargaM nItazcEti|


nirmmalasaMvEdEna ca vizvAsasya nigUPhavAkyaM dhAtivyanjca|


kintu tUrIM vAdiSyataH saptamadUtasya tUrIvAdanasamaya Izvarasya guptA mantraNA tasya dAsAn bhaviSyadvAdinaH prati tEna susaMvAdE yathA prakAzitA tathaiva siddhA bhaviSyati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos