Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 14:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tvaM yadAtmanA dhanyavAdaM karOSi tadA yad vadasi tad yadi ziSyEnEvOpasthitEna janEna na buddhyatE tarhi tava dhanyavAdasyAntE tathAstviti tEna vaktaM kathaM zakyatE?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 त्वं यदात्मना धन्यवादं करोषि तदा यद् वदसि तद् यदि शिष्येनेवोपस्थितेन जनेन न बुद्ध्यते तर्हि तव धन्यवादस्यान्ते तथास्त्विति तेन वक्तं कथं शक्यते?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ৎৱং যদাত্মনা ধন্যৱাদং কৰোষি তদা যদ্ ৱদসি তদ্ যদি শিষ্যেনেৱোপস্থিতেন জনেন ন বুদ্ধ্যতে তৰ্হি তৱ ধন্যৱাদস্যান্তে তথাস্ত্ৱিতি তেন ৱক্তং কথং শক্যতে?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ৎৱং যদাত্মনা ধন্যৱাদং করোষি তদা যদ্ ৱদসি তদ্ যদি শিষ্যেনেৱোপস্থিতেন জনেন ন বুদ্ধ্যতে তর্হি তৱ ধন্যৱাদস্যান্তে তথাস্ত্ৱিতি তেন ৱক্তং কথং শক্যতে?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တွံ ယဒါတ္မနာ ဓနျဝါဒံ ကရောၐိ တဒါ ယဒ် ဝဒသိ တဒ် ယဒိ ၑိၐျေနေဝေါပသ္ထိတေန ဇနေန န ဗုဒ္ဓျတေ တရှိ တဝ ဓနျဝါဒသျာန္တေ တထာသ္တွိတိ တေန ဝက္တံ ကထံ ၑကျတေ?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 ત્વં યદાત્મના ધન્યવાદં કરોષિ તદા યદ્ વદસિ તદ્ યદિ શિષ્યેનેવોપસ્થિતેન જનેન ન બુદ્ધ્યતે તર્હિ તવ ધન્યવાદસ્યાન્તે તથાસ્ત્વિતિ તેન વક્તં કથં શક્યતે?

Ver Capítulo Copiar




1 कुरिन्थियों 14:16
30 Referencias Cruzadas  

tAn saptapUpAn mInAMzca gRhlan IzvarIyaguNAn anUdya bhaMktvA ziSyEbhyO dadau, ziSyA lOkEbhyO daduH|


pazyata, jagadantaM yAvat sadAhaM yuSmAbhiH sAkaM tiSThAmi| iti|


asmAn parIkSAM mAnaya, kintu pApAtmanO rakSa; rAjatvaM gauravaM parAkramaH EtE sarvvE sarvvadA tava; tathAstu|


tatastE prasthAya sarvvatra susaMvAdIyakathAM pracArayitumArEbhirE prabhustu tESAM sahAyaH san prakAzitAzcaryyakriyAbhistAM kathAM pramANavatIM cakAra| iti|


yIzurEtEbhyO'parANyapi bahUni karmmANi kRtavAn tAni sarvvANi yadyEkaikaM kRtvA likhyantE tarhi granthA EtAvantO bhavanti tESAM dhAraNE pRthivyAM sthAnaM na bhavati| iti||


tatO yihUdIyA lOkA AzcaryyaM jnjAtvAkathayan ESA mAnuSO nAdhItyA katham EtAdRzO vidvAnabhUt?


tadA pitarayOhanOrEtAdRzIm akSEbhatAM dRSTvA tAvavidvAMsau nIcalOkAviti buddhvA Azcaryyam amanyanta tau ca yIzOH sagginau jAtAviti jnjAtum azaknuvan|


parakarasamarpaNakSapAyAM prabhu ryIzuH pUpamAdAyEzvaraM dhanyaM vyAhRtya taM bhagktvA bhASitavAn yuSmAbhirEtad gRhyatAM bhujyatAnjca tad yuSmatkRtE bhagnaM mama zarIraM; mama smaraNArthaM yuSmAbhirEtat kriyatAM|


yadyahaM parabhASayA prarthanAM kuryyAM tarhi madIya AtmA prArthayatE, kintu mama buddhi rniSphalA tiSThati|


yO janaH parabhASAM bhASatE sa mAnuSAn na sambhASatE kintvIzvaramEva yataH kEnApi kimapi na budhyatE sa cAtmanA nigUPhavAkyAni kathayati;


khrISTaM yIzum AzritAn yuSmAn prati mama prEma tiSThatu| iti||


Izvarasya mahimA yad asmAbhiH prakAzEta tadartham IzvarENa yad yat pratijnjAtaM tatsarvvaM khrISTEna svIkRtaM satyIbhUtanjca|


Etat sAkSyaM yO dadAti sa Eva vakti satyam ahaM tUrNam AgacchAmi| tathAstu| prabhO yIzOे, AgamyatAM bhavatA|


aparaM tE catvAraH prANinaH kathitavantastathAstu, tatazcaturviMzatiprAcInA api praNipatya tam anantakAlajIvinaM prANaman|


tathAstu dhanyavAdazca tEjO jnjAnaM prazaMsanaM| zauryyaM parAkramazcApi zaktizca sarvvamEva tat| varttatAmIzvarE'smAkaM nityaM nityaM tathAstviti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos