Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 11:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 kintu yadAsmAkaM vicArO bhavati tadA vayaM jagatO janaiH samaM yad daNPaM na labhAmahE tadarthaM prabhunA zAstiM bhuMjmahE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

32 किन्तु यदास्माकं विचारो भवति तदा वयं जगतो जनैः समं यद् दण्डं न लभामहे तदर्थं प्रभुना शास्तिं भुंज्महे।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 কিন্তু যদাস্মাকং ৱিচাৰো ভৱতি তদা ৱযং জগতো জনৈঃ সমং যদ্ দণ্ডং ন লভামহে তদৰ্থং প্ৰভুনা শাস্তিং ভুংজ্মহে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 কিন্তু যদাস্মাকং ৱিচারো ভৱতি তদা ৱযং জগতো জনৈঃ সমং যদ্ দণ্ডং ন লভামহে তদর্থং প্রভুনা শাস্তিং ভুংজ্মহে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ကိန္တု ယဒါသ္မာကံ ဝိစာရော ဘဝတိ တဒါ ဝယံ ဇဂတော ဇနဲး သမံ ယဒ် ဒဏ္ဍံ န လဘာမဟေ တဒရ္ထံ ပြဘုနာ ၑာသ္တိံ ဘုံဇ္မဟေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 કિન્તુ યદાસ્માકં વિચારો ભવતિ તદા વયં જગતો જનૈઃ સમં યદ્ દણ્ડં ન લભામહે તદર્થં પ્રભુના શાસ્તિં ભુંજ્મહે|

Ver Capítulo Copiar




1 कुरिन्थियों 11:32
22 Referencias Cruzadas  

vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lOkAn uddizya likhatIti vayaM jAnImaH| tatO manuSyamAtrO niruttaraH san Izvarasya sAkSAd aparAdhI bhavati|


aparam Ekasya janasya pApakarmma yAdRk phalayuktaM dAnakarmma tAdRk na bhavati yatO vicArakarmmaikaM pApam Arabhya daNPajanakaM babhUva, kintu dAnakarmma bahupApAnyArabhya puNyajanakaM babhUva|


jnjAnI kutra? zAstrI vA kutra? ihalOkasya vicAratatparO vA kutra? ihalOkasya jnjAnaM kimIzvarENa mOhIkRtaM nahi?


Izvarasya jnjAnAd ihalOkasya mAnavAH svajnjAnEnEzvarasya tattvabOdhaM na prAptavantastasmAd IzvaraH pracArarUpiNA pralApEna vizvAsinaH paritrAtuM rOcitavAn|


EtatkAraNAd yuSmAkaM bhUrizO lOkA durbbalA rOgiNazca santi bahavazca mahAnidrAM gatAH|


asmAbhi ryadyAtmavicArO'kAriSyata tarhi daNPO nAlapsyata;


hE mama bhrAtaraH, bhOjanArthaM militAnAM yuSmAkam EkEnEtarO'nugRhyatAM|


huminAyasikandarau tESAM yau dvau janau, tau yad dharmmanindAM puna rna karttuM zikSEtE tadarthaM mayA zayatAnasya karE samarpitau|


vayam IzvarAt jAtAH kintu kRtsnaH saMsAraH pApAtmanO vazaM gatO 'stIti jAnImaH|


yESvahaM prIyE tAn sarvvAn bhartsayAmi zAsmi ca, atastvam udyamaM vidhAya manaH parivarttaya|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos