Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 11:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 Ekaikasya puruSasyOttamAggasvarUpaH khrISTaH, yOSitazcOttamAggasvarUpaH pumAn, khrISTasya cOttamAggasvarUpa IzvaraH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 एकैकस्य पुरुषस्योत्तमाङ्गस्वरूपः ख्रीष्टः, योषितश्चोत्तमाङ्गस्वरूपः पुमान्, ख्रीष्टस्य चोत्तमाङ्गस्वरूप ईश्वरः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 একৈকস্য পুৰুষস্যোত্তমাঙ্গস্ৱৰূপঃ খ্ৰীষ্টঃ, যোষিতশ্চোত্তমাঙ্গস্ৱৰূপঃ পুমান্, খ্ৰীষ্টস্য চোত্তমাঙ্গস্ৱৰূপ ঈশ্ৱৰঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 একৈকস্য পুরুষস্যোত্তমাঙ্গস্ৱরূপঃ খ্রীষ্টঃ, যোষিতশ্চোত্তমাঙ্গস্ৱরূপঃ পুমান্, খ্রীষ্টস্য চোত্তমাঙ্গস্ৱরূপ ঈশ্ৱরঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဧကဲကသျ ပုရုၐသျောတ္တမာင်္ဂသွရူပး ခြီၐ္ဋး, ယောၐိတၑ္စောတ္တမာင်္ဂသွရူပး ပုမာန်, ခြီၐ္ဋသျ စောတ္တမာင်္ဂသွရူပ ဤၑွရး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 એકૈકસ્ય પુરુષસ્યોત્તમાઙ્ગસ્વરૂપઃ ખ્રીષ્ટઃ, યોષિતશ્ચોત્તમાઙ્ગસ્વરૂપઃ પુમાન્, ખ્રીષ્ટસ્ય ચોત્તમાઙ્ગસ્વરૂપ ઈશ્વરઃ|

Ver Capítulo Copiar




1 कुरिन्थियों 11:3
23 Referencias Cruzadas  

yIzustESAM samIpamAgatya vyAhRtavAn, svargamEdinyOH sarvvAdhipatitvabhArO mayyarpita AstE|


ahaM gatvA punarapi yuSmAkaM samIpam AgamiSyAmi mayOktaM vAkyamidaM yUyam azrauSTa; yadi mayyaprESyadhvaM tarhyahaM pituH samIpaM gacchAmi mamAsyAM kathAyAM yUyam ahlAdiSyadhvaM yatO mama pitA mattOpi mahAn|


yUyanjca khrISTasya, khrISTazcEzvarasya|


prEmnA satyatAm AcaradbhiH sarvvaviSayE khrISTam uddizya varddhitavyanjca, yataH sa mUrddhA,


sa Eva samitirUpAyAstanO rmUrddhA kinjca sarvvaviSayE sa yad agriyO bhavEt tadarthaM sa Eva mRtAnAM madhyAt prathamata utthitO'grazca|


yUyanjca tEna pUrNA bhavatha yataH sa sarvvESAM rAjatvakarttRtvapadAnAM mUrddhAsti,


sandhibhiH zirAbhizcOpakRtaM saMyuktanjca kRtsnaM zarIraM yasmAt mUrddhata IzvarIyavRddhiM prApnOti taM mUrddhAnaM na dhArayati tEna mAnavEna yuSmattaH phalApaharaNaM nAnujAnIta|


hE yOSitaH, yUyaM svAminAM vazyA bhavata yatastadEva prabhavE rOcatE|


hE yOSitaH, yUyamapi nijasvAminAM vazyA bhavata tathA sati yadi kEcid vAkyE vizvAsinO na santi tarhi


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos