Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 11:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yEna cAnarhatvEna bhujyatE pIyatE ca prabhOH kAyam avimRzatA tEna daNPaprAptayE bhujyatE pIyatE ca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

29 येन चानर्हत्वेन भुज्यते पीयते च प्रभोः कायम् अविमृशता तेन दण्डप्राप्तये भुज्यते पीयते च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যেন চানৰ্হৎৱেন ভুজ্যতে পীযতে চ প্ৰভোঃ কাযম্ অৱিমৃশতা তেন দণ্ডপ্ৰাপ্তযে ভুজ্যতে পীযতে চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যেন চানর্হৎৱেন ভুজ্যতে পীযতে চ প্রভোঃ কাযম্ অৱিমৃশতা তেন দণ্ডপ্রাপ্তযে ভুজ্যতে পীযতে চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယေန စာနရှတွေန ဘုဇျတေ ပီယတေ စ ပြဘေား ကာယမ် အဝိမၖၑတာ တေန ဒဏ္ဍပြာပ္တယေ ဘုဇျတေ ပီယတေ စ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 યેન ચાનર્હત્વેન ભુજ્યતે પીયતે ચ પ્રભોઃ કાયમ્ અવિમૃશતા તેન દણ્ડપ્રાપ્તયે ભુજ્યતે પીયતે ચ|

Ver Capítulo Copiar




1 कुरिन्थियों 11:29
11 Referencias Cruzadas  

tataH paraM mAnavasuta AgatyAkhAdadapivanjca tasmAd yUyaM vadatha, khAdakaH surApazcANPAlapApinAM bandhurEkO janO dRzyatAm|


iti hEtOH zAsanapadasya yat prAtikUlyaM tad IzvarIyanirUpaNasya prAtikUlyamEva; aparaM yE prAtikUlyam Acaranti tE svESAM samucitaM daNPaM svayamEva ghaTayantE|


parakarasamarpaNakSapAyAM prabhu ryIzuH pUpamAdAyEzvaraM dhanyaM vyAhRtya taM bhagktvA bhASitavAn yuSmAbhirEtad gRhyatAM bhujyatAnjca tad yuSmatkRtE bhagnaM mama zarIraM; mama smaraNArthaM yuSmAbhirEtat kriyatAM|


aparanjca yaH kazcid ayOgyatvEna prabhOrimaM pUpam aznAti tasyAnEna bhAjanEna pivati ca sa prabhOH kAyarudhirayO rdaNPadAyI bhaviSyati|


tasmAt mAnavEnAgra AtmAna parIkSya pazcAd ESa pUpO bhujyatAM kaMsEnAnEna ca pIyatAM|


EtatkAraNAd yuSmAkaM bhUrizO lOkA durbbalA rOgiNazca santi bahavazca mahAnidrAM gatAH|


kintu sadasadvicArE yESAM cEtAMsi vyavahArENa zikSitAni tAdRzAnAM siddhalOkAnAM kaThOradravyESu prayOjanamasti|


hE mama bhrAtaraH, zikSakairasmAbhi rgurutaradaNPO lapsyata iti jnjAtvA yUyam anEkE zikSakA mA bhavata|


hE bhrAtaraH vizESata idaM vadAmi svargasya vA pRthivyA vAnyavastunO nAma gRhItvA yuSmAbhiH kO'pi zapathO na kriyatAM, kintu yathA daNPyA na bhavata tadarthaM yuSmAkaM tathaiva tannahi cEtivAkyaM yathESTaM bhavatu|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos