Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 11:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 yativAraM yuSmAbhirESa pUpO bhujyatE bhAjanEnAnEna pIyatE ca tativAraM prabhOrAgamanaM yAvat tasya mRtyuH prakAzyatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

26 यतिवारं युष्माभिरेष पूपो भुज्यते भाजनेनानेन पीयते च ततिवारं प्रभोरागमनं यावत् तस्य मृत्युः प्रकाश्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 যতিৱাৰং যুষ্মাভিৰেষ পূপো ভুজ্যতে ভাজনেনানেন পীযতে চ ততিৱাৰং প্ৰভোৰাগমনং যাৱৎ তস্য মৃত্যুঃ প্ৰকাশ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 যতিৱারং যুষ্মাভিরেষ পূপো ভুজ্যতে ভাজনেনানেন পীযতে চ ততিৱারং প্রভোরাগমনং যাৱৎ তস্য মৃত্যুঃ প্রকাশ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ယတိဝါရံ ယုၐ္မာဘိရေၐ ပူပေါ ဘုဇျတေ ဘာဇနေနာနေန ပီယတေ စ တတိဝါရံ ပြဘောရာဂမနံ ယာဝတ် တသျ မၖတျုး ပြကာၑျတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 યતિવારં યુષ્માભિરેષ પૂપો ભુજ્યતે ભાજનેનાનેન પીયતે ચ તતિવારં પ્રભોરાગમનં યાવત્ તસ્ય મૃત્યુઃ પ્રકાશ્યતે|

Ver Capítulo Copiar




1 कुरिन्थियों 11:26
16 Referencias Cruzadas  

yadi gatvAhaM yuSmannimittaM sthAnaM sajjayAmi tarhi panarAgatya yuSmAn svasamIpaM nESyAmi, tatO yatrAhaM tiSThAmi tatra yUyamapi sthAsyatha|


sa pratyavadat, mama punarAgamanaparyyantaM yadi taM sthApayitum icchAmi tatra tava kiM? tvaM mama pazcAd Agaccha|


tasmAt sa ziSyO na mariSyatIti bhrAtRgaNamadhyE kiMvadantI jAtA kintu sa na mariSyatIti vAkyaM yIzu rnAvadat kEvalaM mama punarAgamanaparyyantaM yadi taM sthApayitum icchAmi tatra tava kiM? iti vAkyam uktavAn|


hE gAlIlIyalOkA yUyaM kimarthaM gagaNaM prati nirIkSya daNPAyamAnAstiSThatha? yuSmAkaM samIpAt svargaM nItO yO yIzustaM yUyaM yathA svargam ArOhantam adarzam tathA sa punazcAgamiSyati|


kintvEkaikEna janEna nijE nijE paryyAya utthAtavyaM prathamataH prathamajAtaphalasvarUpEna khrISTEna, dvitIyatastasyAgamanasamayE khrISTasya lOkaiH|


ata upayuktasamayAt pUrvvam arthataH prabhOrAgamanAt pUrvvaM yuSmAbhi rvicArO na kriyatAM| prabhurAgatya timirENa pracchannAni sarvvANi dIpayiSyati manasAM mantraNAzca prakAzayiSyati tasmin samaya IzvarAd Ekaikasya prazaMsA bhaviSyati|


yataH prabhuH siMhanAdEna pradhAnasvargadUtasyOccaiH zabdEnEzvarIyatUrIvAdyEna ca svayaM svargAd avarOkSyati tEna khrISTAzritA mRtalOkAH prathamam utthAsyAnti|


kintu tasmin dinE svakIyapavitralOkESu virAjituM yuSmAn aparAMzca sarvvAn vizvAsilOkAn vismApayitunjca sa AgamiSyati yatO 'smAkaM pramANE yuSmAbhi rvizvAsO'kAri|


tadvat khrISTO'pi bahUnAM pApavahanArthaM balirUpENaikakRtva utsasRjE, aparaM dvitIyavAraM pApAd bhinnaH san yE taM pratIkSantE tESAM paritrANArthaM darzanaM dAsyati|


kintu kSapAyAM caura iva prabhO rdinam AgamiSyati tasmin mahAzabdEna gaganamaNPalaM lOpsyatE mUlavastUni ca tApEna galiSyantE pRthivI tanmadhyasthitAni karmmANi ca dhakSyantE|


ataEva hE priyabAlakA yUyaM tatra tiSThata, tathA sati sa yadA prakAziSyatE tadA vayaM pratibhAnvitA bhaviSyAmaH, tasyAgamanasamayE ca tasya sAkSAnna trapiSyAmahE|


AdamataH saptamaH puruSO yO hanOkaH sa tAnuddizya bhaviSyadvAkyamidaM kathitavAn, yathA, pazya svakIyapuNyAnAm ayutai rvESTitaH prabhuH|


pazyata sa mEghairAgacchati tEnaikaikasya cakSustaM drakSyati yE ca taM viddhavantastE 'pi taM vilOkiSyantE tasya kRtE pRthivIsthAH sarvvE vaMzA vilapiSyanti| satyam AmEn|


Etat sAkSyaM yO dadAti sa Eva vakti satyam ahaM tUrNam AgacchAmi| tathAstu| prabhO yIzOे, AgamyatAM bhavatA|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos