Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 11:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yatO hEtO ryuSmanmadhyE yE parIkSitAstE yat prakAzyantE tadarthaM bhEdai rbhavitavyamEva|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 यतो हेतो र्युष्मन्मध्ये ये परीक्षितास्ते यत् प्रकाश्यन्ते तदर्थं भेदै र्भवितव्यमेव।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যতো হেতো ৰ্যুষ্মন্মধ্যে যে পৰীক্ষিতাস্তে যৎ প্ৰকাশ্যন্তে তদৰ্থং ভেদৈ ৰ্ভৱিতৱ্যমেৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যতো হেতো র্যুষ্মন্মধ্যে যে পরীক্ষিতাস্তে যৎ প্রকাশ্যন্তে তদর্থং ভেদৈ র্ভৱিতৱ্যমেৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယတော ဟေတော ရျုၐ္မန္မဓျေ ယေ ပရီက္ၐိတာသ္တေ ယတ် ပြကာၑျန္တေ တဒရ္ထံ ဘေဒဲ ရ္ဘဝိတဝျမေဝ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 યતો હેતો ર્યુષ્મન્મધ્યે યે પરીક્ષિતાસ્તે યત્ પ્રકાશ્યન્તે તદર્થં ભેદૈ ર્ભવિતવ્યમેવ|

Ver Capítulo Copiar




1 कुरिन्थियों 11:19
19 Referencias Cruzadas  

vighnAt jagataH santApO bhaviSyati, vighnO'vazyaM janayiSyatE, kintu yEna manujEna vighnO janiSyatE tasyaiva santApO bhaviSyati|


itaH paraM yIzuH ziSyAn uvAca, vighnairavazyam AgantavyaM kintu vighnA yEna ghaTiSyantE tasya durgati rbhaviSyati|


tasmAt tavApi prANAH zUlEna vyatsyantE|


kintu vizvAsinaH kiyantaH phirUzimatagrAhiNO lOkA utthAya kathAmEtAM kathitavantO bhinnadEzIyAnAM tvakchEdaM karttuM mUsAvyavasthAM pAlayitunjca samAdESTavyam|


yuSmAkamEva madhyAdapi lOkA utthAya ziSyagaNam apahantuM viparItam upadEkSyantItyahaM jAnAmi|


kintu bhaviSyadvAkyagranthE vyavasthAgranthE ca yA yA kathA likhitAstE tAsu sarvvAsu vizvasya yanmatam imE vidharmmaM jAnanti tanmatAnusArENAhaM nijapitRpuruSANAm Izvaram ArAdhayAmItyahaM bhavataH samakSam aggIkarOmi|


ESa mahAmArIsvarUpO nAsaratIyamatagrAhisaMghAtasya mukhyO bhUtvA sarvvadEzESu sarvvESAM yihUdIyAnAM rAjadrOhAcaraNapravRttiM janayatItyasmAbhi rnizcitaM|


asmAkaM sarvvEbhyaH zuddhatamaM yat phirUzIyamataM tadavalambI bhUtvAhaM kAlaM yApitavAn yE janA A bAlyakAlAn mAM jAnAnti tE EtAdRzaM sAkSyaM yadi dadAti tarhi dAtuM zaknuvanti|


tava mataM kimiti vayaM tvattaH zrOtumicchAmaH| yad idaM navInaM matamutthitaM tat sarvvatra sarvvESAM nikaTE ninditaM jAtama iti vayaM jAnImaH|


anantaraM mahAyAjakaH sidUkinAM matagrAhiNastESAM sahacarAzca


Ekatra samAgatai ryuSmAbhiH prabhAvaM bhEाjyaM bhujyata iti nahi;


ahaM yadAgamiSyAmi, tadA yuSmAn yAdRzAn draSTuM nEcchAmi tAdRzAn drakSyAmi, yUyamapi mAM yAdRzaM draSTuM nEcchatha tAdRzaM drakSyatha, yuSmanmadhyE vivAda IrSyA krOdhO vipakSatA parApavAdaH karNEjapanaM darpaH kalahazcaitE bhaviSyanti;


indrajAlaM zatrutvaM vivAdO'ntarjvalanaM krOdhaH kalahO'naikyaM


yO janO bibhitsustam EkavAraM dvirvvA prabOdhya dUrIkuru,


tE 'smanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviSyan tarhyasmatsaggE 'sthAsyan, kintu sarvvE 'smadIyA na santyEtasya prakAza Avazyaka AsIt|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos