Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 11:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 atra yadi kazcid vivaditum icchEt tarhyasmAkam IzvarIyasamitInAnjca tAdRzI rIti rna vidyatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 अत्र यदि कश्चिद् विवदितुम् इच्छेत् तर्ह्यस्माकम् ईश्वरीयसमितीनाञ्च तादृशी रीति र्न विद्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অত্ৰ যদি কশ্চিদ্ ৱিৱদিতুম্ ইচ্ছেৎ তৰ্হ্যস্মাকম্ ঈশ্ৱৰীযসমিতীনাঞ্চ তাদৃশী ৰীতি ৰ্ন ৱিদ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অত্র যদি কশ্চিদ্ ৱিৱদিতুম্ ইচ্ছেৎ তর্হ্যস্মাকম্ ঈশ্ৱরীযসমিতীনাঞ্চ তাদৃশী রীতি র্ন ৱিদ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အတြ ယဒိ ကၑ္စိဒ် ဝိဝဒိတုမ် ဣစ္ဆေတ် တရှျသ္မာကမ် ဤၑွရီယသမိတီနာဉ္စ တာဒၖၑီ ရီတိ ရ္န ဝိဒျတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 અત્ર યદિ કશ્ચિદ્ વિવદિતુમ્ ઇચ્છેત્ તર્હ્યસ્માકમ્ ઈશ્વરીયસમિતીનાઞ્ચ તાદૃશી રીતિ ર્ન વિદ્યતે|

Ver Capítulo Copiar




1 कुरिन्थियों 11:16
12 Referencias Cruzadas  

zizUnAM tvakchEdanAdyAcaraNaM pratiSidhya tvaM bhinnadEzanivAsinO yihUdIyalOkAn mUsAvAkyam azraddhAtum upadizasIti taiH zrutamasti|


tAn gRhItvA taiH sahitaH svaM zuciM kuru tathA tESAM zirOmuNPanE yO vyayO bhavati taM tvaM dEhi| tathA kRtE tvadIyAcArE yA janazruti rjAyatE sAlIkA kintu tvaM vidhiM pAlayan vyavasthAnusArENEvAcarasIti tE bhOtsantE|


yata AcchAdanAya tasyai kEzA dattA iti kiM yuSmAbhiH svabhAvatO na zikSyatE?


pavitralOkAnAM kRtE yO'rthasaMgrahastamadhi gAlAtIyadEzasya samAjA mayA yad AdiSTAstad yuSmAbhirapi kriyatAM|


ata upayuktasamayAt pUrvvam arthataH prabhOrAgamanAt pUrvvaM yuSmAbhi rvicArO na kriyatAM| prabhurAgatya timirENa pracchannAni sarvvANi dIpayiSyati manasAM mantraNAzca prakAzayiSyati tasmin samaya IzvarAd Ekaikasya prazaMsA bhaviSyati|


EkaikO janaH paramEzvarAllabdhaM yad bhajatE yasyAnjcAvasthAyAm IzvarENAhvAyi tadanusArENaivAcaratu tadahaM sarvvasamAjasthAn AdizAmi|


ahaM kim EkaH prEritO nAsmi? kimahaM svatantrO nAsmi? asmAkaM prabhu ryIzuH khrISTaH kiM mayA nAdarzi? yUyamapi kiM prabhunA madIyazramaphalasvarUpA na bhavatha?


sAMsArikazramasya parityAgAt kiM kEvalamahaM barNabbAzca nivAritau?


hE bhrAtaraH, khrISTAzritavatya Izvarasya yAH samityO yihUdAdEzE santi yUyaM tAsAm anukAriNO'bhavata, tadbhuktA lOkAzca yadvad yihUdilOkEbhyastadvad yUyamapi svajAtIyalOkEbhyO duHkham alabhadhvaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos