Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 10:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 mAnuSikaparIkSAtiriktA kApi parIkSA yuSmAn nAkrAmat, Izvarazca vizvAsyaH sO'tizaktyAM parIkSAyAM patanAt yuSmAn rakSiSyati, parIkSA ca yad yuSmAbhiH sOPhuM zakyatE tadarthaM tayA saha nistArasya panthAnaM nirUpayiSyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 मानुषिकपरीक्षातिरिक्ता कापि परीक्षा युष्मान् नाक्रामत्, ईश्वरश्च विश्वास्यः सोऽतिशक्त्यां परीक्षायां पतनात् युष्मान् रक्षिष्यति, परीक्षा च यद् युष्माभिः सोढुं शक्यते तदर्थं तया सह निस्तारस्य पन्थानं निरूपयिष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 মানুষিকপৰীক্ষাতিৰিক্তা কাপি পৰীক্ষা যুষ্মান্ নাক্ৰামৎ, ঈশ্ৱৰশ্চ ৱিশ্ৱাস্যঃ সোঽতিশক্ত্যাং পৰীক্ষাযাং পতনাৎ যুষ্মান্ ৰক্ষিষ্যতি, পৰীক্ষা চ যদ্ যুষ্মাভিঃ সোঢুং শক্যতে তদৰ্থং তযা সহ নিস্তাৰস্য পন্থানং নিৰূপযিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 মানুষিকপরীক্ষাতিরিক্তা কাপি পরীক্ষা যুষ্মান্ নাক্রামৎ, ঈশ্ৱরশ্চ ৱিশ্ৱাস্যঃ সোঽতিশক্ত্যাং পরীক্ষাযাং পতনাৎ যুষ্মান্ রক্ষিষ্যতি, পরীক্ষা চ যদ্ যুষ্মাভিঃ সোঢুং শক্যতে তদর্থং তযা সহ নিস্তারস্য পন্থানং নিরূপযিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 မာနုၐိကပရီက္ၐာတိရိက္တာ ကာပိ ပရီက္ၐာ ယုၐ္မာန် နာကြာမတ်, ဤၑွရၑ္စ ဝိၑွာသျး သော'တိၑက္တျာံ ပရီက္ၐာယာံ ပတနာတ် ယုၐ္မာန် ရက္ၐိၐျတိ, ပရီက္ၐာ စ ယဒ် ယုၐ္မာဘိး သောဎုံ ၑကျတေ တဒရ္ထံ တယာ သဟ နိသ္တာရသျ ပန္ထာနံ နိရူပယိၐျတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 માનુષિકપરીક્ષાતિરિક્તા કાપિ પરીક્ષા યુષ્માન્ નાક્રામત્, ઈશ્વરશ્ચ વિશ્વાસ્યઃ સોઽતિશક્ત્યાં પરીક્ષાયાં પતનાત્ યુષ્માન્ રક્ષિષ્યતિ, પરીક્ષા ચ યદ્ યુષ્માભિઃ સોઢું શક્યતે તદર્થં તયા સહ નિસ્તારસ્ય પન્થાનં નિરૂપયિષ્યતિ|

Ver Capítulo Copiar




1 कुरिन्थियों 10:13
48 Referencias Cruzadas  

asmAn parIkSAM mAnaya, kintu pApAtmanO rakSa; rAjatvaM gauravaM parAkramaH EtE sarvvE sarvvadA tava; tathAstu|


yathA vayaM sarvvAn aparAdhinaH kSamAmahE tathA tvamapi pApAnyasmAkaM kSamasva| asmAn parIkSAM mAnaya kintu pApAtmanO rakSa|


aparamapi yuSmAkam asmAkanjca sthAnayO rmadhyE mahadvicchEdO'sti tata EtatsthAnasya lOkAstat sthAnaM yAtuM yadvA tatsthAnasya lOkA Etat sthAnamAyAtuM na zaknuvanti|


kutO nidrAtha? parIkSAyAm apatanArthaM prarthayadhvaM|


aparam avaziSTA janAH kASThaM pOtIyaM dravyaM vA yEna yat prApyatE tadavalambya yAntu; itthaM sarvvE bhUmiM prApya prANai rjIvitAH|


ya IzvaraH svaputrasyAsmatprabhO ryIzukhrISTasyAMzinaH karttuM yuSmAn AhUtavAn sa vizvasanIyaH|


EtAdRzabhayagkarAt mRtyO ryO 'smAn atrAyatEdAnImapi trAyatE sa itaH paramapyasmAn trAsyatE 'smAkam EtAdRzI pratyAzA vidyatE|


yO yuSmAn Ahvayati sa vizvasanIyO'taH sa tat sAdhayiSyati|


kintu prabhu rvizvAsyaH sa Eva yuSmAn sthirIkariSyati duSTasya karAd uddhariSyati ca|


aparaM sarvvasmAd duSkarmmataH prabhu rmAm uddhariSyati nijasvargIyarAjyaM nEtuM mAM tArayiSyati ca| tasya dhanyavAdaH sadAkAlaM bhUyAt| AmEn|


yatO yastAm aggIkRtavAn sa vizvasanIyaH|


aparanjca vizvAsEna sArA vayOtikrAntA santyapi garbhadhAraNAya zaktiM prApya putravatyabhavat, yataH sA pratijnjAkAriNaM vizvAsyam amanyata|


yUyaM pApEna saha yudhyantO'dyApi zONitavyayaparyyantaM pratirOdhaM nAkuruta|


ataEva yasmin anRtakathanam Izvarasya na sAdhyaM tAdRzEnAcalEna viSayadvayEna sammukhastharakSAsthalasya prAptayE palAyitAnAm asmAkaM sudRPhA sAntvanA jAyatE|


ata IzvarEcchAtO yE duHkhaM bhunjjatE tE sadAcArENa svAtmAnO vizvAsyasraSTurIzvasya karAbhyAM nidadhatAM|


prabhu rbhaktAn parIkSAd uddharttuM vicAradinanjca yAvad daNPyAmAnAn adhArmmikAn rOddhuM pArayati,


yadi svapApAni svIkurmmahE tarhi sa vizvAsyO yAthArthikazcAsti tasmAd asmAkaM pApAni kSamiSyatE sarvvasmAd adharmmAccAsmAn zuddhayiSyati|


anantaraM mayA muktaH svargO dRSTaH, EkaH zvEtavarNO 'zvO 'pi dRSTastadArUPhO janO vizvAsyaH satyamayazcEti nAmnA khyAtaH sa yAthArthyEna vicAraM yuddhanjca karOti|


tvayA yO yaH klEzaH sOPhavyastasmAt mA bhaiSIH pazya zayatAnO yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSEpsyati daza dinAni yAvat klEzO yuSmAsu varttiSyatE ca| tvaM mRtyuparyyantaM vizvAsyO bhava tEnAhaM jIvanakirITaM tubhyaM dAsyAmi|


tvaM mama sahiSNutAsUcakaM vAkyaM rakSitavAnasi tatkAraNAt pRthivInivAsinAM parIkSArthaM kRtsnaM jagad yEnAgAmiparIkSAdinEnAkramiSyatE tasmAd ahamapi tvAM rakSiSyAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos