Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 1:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 khrISTEnAhaM majjanArthaM na prEritaH kintu susaMvAdasya pracArArthamEva; sO'pi vAkpaTutayA mayA na pracAritavyaH, yatastathA pracAritE khrISTasya kruzE mRtyuH phalahInO bhaviSyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 ख्रीष्टेनाहं मज्जनार्थं न प्रेरितः किन्तु सुसंवादस्य प्रचारार्थमेव; सोऽपि वाक्पटुतया मया न प्रचारितव्यः, यतस्तथा प्रचारिते ख्रीष्टस्य क्रुशे मृत्युः फलहीनो भविष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 খ্ৰীষ্টেনাহং মজ্জনাৰ্থং ন প্ৰেৰিতঃ কিন্তু সুসংৱাদস্য প্ৰচাৰাৰ্থমেৱ; সোঽপি ৱাক্পটুতযা মযা ন প্ৰচাৰিতৱ্যঃ, যতস্তথা প্ৰচাৰিতে খ্ৰীষ্টস্য ক্ৰুশে মৃত্যুঃ ফলহীনো ভৱিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 খ্রীষ্টেনাহং মজ্জনার্থং ন প্রেরিতঃ কিন্তু সুসংৱাদস্য প্রচারার্থমেৱ; সোঽপি ৱাক্পটুতযা মযা ন প্রচারিতৱ্যঃ, যতস্তথা প্রচারিতে খ্রীষ্টস্য ক্রুশে মৃত্যুঃ ফলহীনো ভৱিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ခြီၐ္ဋေနာဟံ မဇ္ဇနာရ္ထံ န ပြေရိတး ကိန္တု သုသံဝါဒသျ ပြစာရာရ္ထမေဝ; သော'ပိ ဝါက္ပဋုတယာ မယာ န ပြစာရိတဝျး, ယတသ္တထာ ပြစာရိတေ ခြီၐ္ဋသျ ကြုၑေ မၖတျုး ဖလဟီနော ဘဝိၐျတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 ખ્રીષ્ટેનાહં મજ્જનાર્થં ન પ્રેરિતઃ કિન્તુ સુસંવાદસ્ય પ્રચારાર્થમેવ; સોઽપિ વાક્પટુતયા મયા ન પ્રચારિતવ્યઃ, યતસ્તથા પ્રચારિતે ખ્રીષ્ટસ્ય ક્રુશે મૃત્યુઃ ફલહીનો ભવિષ્યતિ|

Ver Capítulo Copiar




1 कुरिन्थियों 1:17
13 Referencias Cruzadas  

yIzuH svayaM nAmajjayat kEvalaM tasya ziSyA amajjayat kintu yOhanO'dhikaziSyAn sa karOti majjayati ca,


phirUzina imAM vArttAmazRNvan iti prabhuravagatya


tataH prabhO rnAmnA majjitA bhavatEti tAnAjnjApayat| anantaraM tE svaiH sArddhaM katipayadinAni sthAtuM prArthayanta|


hE bhrAtarO yuSmatsamIpE mamAgamanakAlE'haM vaktRtAyA vidyAyA vA naipuNyEnEzvarasya sAkSyaM pracAritavAn tannahi;


taccAsmAbhi rmAnuSikajnjAnasya vAkyAni zikSitvA kathyata iti nahi kintvAtmatO vAkyAni zikSitvAtmikai rvAkyairAtmikaM bhAvaM prakAzayadbhiH kathyatE|


aparanjca saMsAramadhyE vizESatO yuSmanmadhyE vayaM sAMsArikyA dhiyA nahi kintvIzvarasyAnugrahENAkuTilatAm IzvarIyasAralyanjcAcaritavantO'trAsmAkaM manO yat pramANaM dadAti tEna vayaM zlAghAmahE|


tasya patrANi gurutarANi prabalAni ca bhavanti kintu tasya zArIrasAkSAtkArO durbbala AlApazca tucchanIya iti kaizcid ucyatE|


mama vAkpaTutAyA nyUnatvE satyapi jnjAnasya nyUnatvaM nAsti kintu sarvvaviSayE vayaM yuSmadgOcarE prakAzAmahE|


kintu trapAyuktAni pracchannakarmmANi vihAya kuTilatAcaraNamakurvvanta IzvarIyavAkyaM mithyAvAkyairamizrayantaH satyadharmmasya prakAzanEnEzvarasya sAkSAt sarvvamAnavAnAM saMvEdagOcarE svAn prazaMsanIyAn darzayAmaH|


yatO 'smAkaM prabhO ryIzukhrISTasya parAkramaM punarAgamananjca yuSmAn jnjApayantO vayaM kalpitAnyupAkhyAnAnyanvagacchAmEti nahi kintu tasya mahimnaH pratyakSasAkSiNO bhUtvA bhASitavantaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos