Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 1:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yAvantaH pavitrA lOkAH svESAm asmAkanjca vasatisthAnESvasmAkaM prabhO ryIzOH khrISTasya nAmnA prArthayantE taiH sahAhUtAnAM khrISTEna yIzunA pavitrIkRtAnAM lOkAnAM ya IzvarIyadharmmasamAjaH karinthanagarE vidyatE

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 यावन्तः पवित्रा लोकाः स्वेषाम् अस्माकञ्च वसतिस्थानेष्वस्माकं प्रभो र्यीशोः ख्रीष्टस्य नाम्ना प्रार्थयन्ते तैः सहाहूतानां ख्रीष्टेन यीशुना पवित्रीकृतानां लोकानां य ईश्वरीयधर्म्मसमाजः करिन्थनगरे विद्यते

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যাৱন্তঃ পৱিত্ৰা লোকাঃ স্ৱেষাম্ অস্মাকঞ্চ ৱসতিস্থানেষ্ৱস্মাকং প্ৰভো ৰ্যীশোঃ খ্ৰীষ্টস্য নাম্না প্ৰাৰ্থযন্তে তৈঃ সহাহূতানাং খ্ৰীষ্টেন যীশুনা পৱিত্ৰীকৃতানাং লোকানাং য ঈশ্ৱৰীযধৰ্ম্মসমাজঃ কৰিন্থনগৰে ৱিদ্যতে

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যাৱন্তঃ পৱিত্রা লোকাঃ স্ৱেষাম্ অস্মাকঞ্চ ৱসতিস্থানেষ্ৱস্মাকং প্রভো র্যীশোঃ খ্রীষ্টস্য নাম্না প্রার্থযন্তে তৈঃ সহাহূতানাং খ্রীষ্টেন যীশুনা পৱিত্রীকৃতানাং লোকানাং য ঈশ্ৱরীযধর্ম্মসমাজঃ করিন্থনগরে ৱিদ্যতে

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယာဝန္တး ပဝိတြာ လောကား သွေၐာမ် အသ္မာကဉ္စ ဝသတိသ္ထာနေၐွသ္မာကံ ပြဘော ရျီၑေား ခြီၐ္ဋသျ နာမ္နာ ပြာရ္ထယန္တေ တဲး သဟာဟူတာနာံ ခြီၐ္ဋေန ယီၑုနာ ပဝိတြီကၖတာနာံ လောကာနာံ ယ ဤၑွရီယဓရ္မ္မသမာဇး ကရိန္ထနဂရေ ဝိဒျတေ

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 યાવન્તઃ પવિત્રા લોકાઃ સ્વેષામ્ અસ્માકઞ્ચ વસતિસ્થાનેષ્વસ્માકં પ્રભો ર્યીશોઃ ખ્રીષ્ટસ્ય નામ્ના પ્રાર્થયન્તે તૈઃ સહાહૂતાનાં ખ્રીષ્ટેન યીશુના પવિત્રીકૃતાનાં લોકાનાં ય ઈશ્વરીયધર્મ્મસમાજઃ કરિન્થનગરે વિદ્યતે

Ver Capítulo Copiar




1 कुरिन्थियों 1:1
28 Referencias Cruzadas  

atha dinE sati sa sarvvAn ziSyAn AhUtavAn tESAM madhyE


yUyaM mAM rOcitavanta iti na, kintvahamEva yuSmAn rOcitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni cAkSayANi bhavanti, tadarthaM yuSmAn nyajunajaM tasmAn mama nAma prOcya pitaraM yat kinjcid yAciSyadhvE tadEva sa yuSmabhyaM dAsyati|


yIzuH punaravadad yuSmAkaM kalyANaM bhUyAt pitA yathA mAM praiSayat tathAhamapi yuSmAn prESayAmi|


tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn


sa svanidhanaduHkhabhOgAt param anEkapratyayakSapramANauH svaM sajIvaM darzayitvA


tadA bhinnadEzIyAH sOsthininAmAnaM bhajanabhavanasya pradhAnAdhipatiM dhRtvA vicArasthAnasya sammukhE prAharan tathApi gAlliyA tESu sarvvakarmmasu na manO nyadadhAt|


tataH sO'kathayat pratiSThasva tvAM dUrasthabhinnadEzIyAnAM samIpaM prESayiSyE|


IzvarO nijaputramadhi yaM susaMvAdaM bhaviSyadvAdibhi rdharmmagranthE pratizrutavAn taM susaMvAdaM pracArayituM pRthakkRta AhUtaH prEritazca prabhO ryIzukhrISTasya sEvakO yaH paulaH


Etasmin yamahaM tatputrIyasusaMvAdapracAraNEna manasA paricarAmi sa IzvarO mama sAkSI vidyatE|


aparaM yESAM madhyE yIzunA khrISTEna yUyamapyAhUtAstE 'nyadEzIyalOkAstasya nAmni vizvasya nidEzagrAhiNO yathA bhavanti


Izvarasya samitiM prati daurAtmyAcaraNAd ahaM prEritanAma dharttum ayOgyastasmAt prEritAnAM madhyE kSudratamazcAsmi|


AvAmIzvarENa saha karmmakAriNau, Izvarasya yat kSEtram Izvarasya yA nirmmitiH sA yUyamEva|


IzvarasyEcchayA yIzukhrISTasya prEritaH paulastimathirbhrAtA ca dvAvEtau karinthanagarasthAyai IzvarIyasamitaya AkhAyAdEzasthEbhyaH sarvvEbhyaH pavitralOkEbhyazca patraM likhataH|


kintu mukhyEbhyaH prEritEbhyO'haM kEnacit prakArENa nyUnO nAsmIti budhyE|


sarvvathAdbhutakriyAzaktilakSaNaiH prEritasya cihnAni yuSmAkaM madhyE sadhairyyaM mayA prakAzitAni|


vayaM yAdRk pratyaiQkSAmahi tAdRg akRtvA tE'grE prabhavE tataH param IzvarasyEcchayAsmabhyamapi svAn nyavEdayan|


manuSyEbhyO nahi manuSyairapi nahi kintu yIzukhrISTEna mRtagaNamadhyAt tasyOtthApayitrA pitrEzvarENa ca prEritO yO'haM paulaH sO'haM


IzvarasyEcchayA yIzukhrISTasya prEritaH paula iphiSanagarasthAn pavitrAn khrISTayIzau vizvAsinO lOkAn prati patraM likhati|


sa Eva ca kAMzcana prEritAn aparAn bhaviSyadvAdinO'parAn susaMvAdapracArakAn aparAn pAlakAn upadEzakAMzca niyuktavAn|


IzvarasyEcchayA yIzukhrISTasya prEritaH paulastImathiyO bhrAtA ca kalasInagarasthAn pavitrAn vizvastAn khrISTAzritabhrAtRn prati patraM likhataH|


asmAkaM trANakartturIzvarasyAsmAkaM pratyAzAbhUmEH prabhO ryIzukhrISTasya cAjnjAnusAratO yIzukhrISTasya prEritaH paulaH svakIyaM satyaM dharmmaputraM tImathiyaM prati patraM likhati|


tadghOSayitA dUtO vizvAsE satyadharmmE ca bhinnajAtIyAnAm upadEzakazcAhaM nyayUjyE, EtadahaM khrISTasya nAmnA yathAtathyaM vadAmi nAnRtaM kathayAmi|


khrISTEna yIzunA yA jIvanasya pratijnjA tAmadhIzvarasyEcchayA yIzOH khrISTasyaikaH prEritaH paulO'haM svakIyaM priyaM dharmmaputraM tImathiyaM prati patraM likhAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos