La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रकाशितवाक्य 9:15 - सत्यवेदः। Sanskrit NT in Devanagari

ततस्तद्दण्डस्य तद्दिनस्य तन्मासस्य तद्वत्सरस्य च कृते निरूपितास्ते चत्वारो दूता मानवानां तृतीयांशस्य बधार्थं मोचिताः।

Ver Capítulo

Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততস্তদ্দণ্ডস্য তদ্দিনস্য তন্মাসস্য তদ্ৱৎসৰস্য চ কৃতে নিৰূপিতাস্তে চৎৱাৰো দূতা মানৱানাং তৃতীযাংশস্য বধাৰ্থং মোচিতাঃ|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততস্তদ্দণ্ডস্য তদ্দিনস্য তন্মাসস্য তদ্ৱৎসরস্য চ কৃতে নিরূপিতাস্তে চৎৱারো দূতা মানৱানাং তৃতীযাংশস্য বধার্থং মোচিতাঃ|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတသ္တဒ္ဒဏ္ဍသျ တဒ္ဒိနသျ တန္မာသသျ တဒွတ္သရသျ စ ကၖတေ နိရူပိတာသ္တေ စတွာရော ဒူတာ မာနဝါနာံ တၖတီယာံၑသျ ဗဓာရ္ထံ မောစိတား၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatastaddaNPasya taddinasya tanmAsasya tadvatsarasya ca kRtE nirUpitAstE catvArO dUtA mAnavAnAM tRtIyAMzasya badhArthaM mOcitAH|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતસ્તદ્દણ્ડસ્ય તદ્દિનસ્ય તન્માસસ્ય તદ્વત્સરસ્ય ચ કૃતે નિરૂપિતાસ્તે ચત્વારો દૂતા માનવાનાં તૃતીયાંશસ્ય બધાર્થં મોચિતાઃ|

Ver Capítulo

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tatastaddaNDasya taddinasya tanmAsasya tadvatsarasya ca kRte nirUpitAste catvAro dUtA mAnavAnAM tRtIyAMzasya badhArthaM mocitAH|

Ver Capítulo
Otras versiones



प्रकाशितवाक्य 9:15
9 Referencias Cruzadas  

वर्षसहस्रे समाप्ते शयतानः स्वकारातो मोक्ष्यते।


अपरं तृतीयदूतेन तूर्य्यां वादितायां दीप इव ज्वलन्ती एका महती तारा गगणात् निपत्य नदीनां जलप्रस्रवणानाञ्चोपर्य्यावतीर्णा।


प्रथमेन तूर्य्यां वादितायां रक्तमिश्रितौ शिलावह्नी सम्भूय पृथिव्यां निक्षिप्तौ तेन पृथिव्यास्तृतीयांशो दग्धः, तरूणामपि तृतीयांशो दग्धः, हरिद्वर्णतृणानि च सर्व्वाणि दग्धानि।


अनन्तरं द्वितीयदूतेन तूर्य्यां वादितायां वह्निना प्रज्वलितो महापर्व्वतः सागरे निक्षिप्तस्तेन सागरस्य तृतीयांशो रक्तीभूतः


सागरे स्थितानां सप्राणानां सृष्टवस्तूनां तृतीयांशो मृतः, अर्णवयानानाम् अपि तृतीयांशो नष्टः।


वृश्चिकानामिव तेषां लाङ्गूलानि सन्ति, तेषु लाङ्गूलेषु कण्टकानि विद्यन्ते, अपरं पञ्च मासान् यावत् मानवानां हिंसनाय ते सामर्थ्यप्राप्ताः।


एतैस्त्रिभि र्दण्डैरर्थतस्तेषां मुखेभ्यो निर्गच्छद्भि र्वह्निधूमगन्धकै र्मानुषाणां तुतीयांशो ऽघानि।


परन्तु तेषां बधाय नहि केवलं पञ्च मासान् यावत् यातनादानाय तेभ्यः सामर्थ्यमदायि। वृश्चिकेन दष्टस्य मानवस्य यादृशी यातना जायते तैरपि तादृशी यातना प्रदीयते।