La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रकाशितवाक्य 8:7 - सत्यवेदः। Sanskrit NT in Devanagari

प्रथमेन तूर्य्यां वादितायां रक्तमिश्रितौ शिलावह्नी सम्भूय पृथिव्यां निक्षिप्तौ तेन पृथिव्यास्तृतीयांशो दग्धः, तरूणामपि तृतीयांशो दग्धः, हरिद्वर्णतृणानि च सर्व्वाणि दग्धानि।

Ver Capítulo

Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

প্ৰথমেন তূৰ্য্যাং ৱাদিতাযাং ৰক্তমিশ্ৰিতৌ শিলাৱহ্নী সম্ভূয পৃথিৱ্যাং নিক্ষিপ্তৌ তেন পৃথিৱ্যাস্তৃতীযাংশো দগ্ধঃ, তৰূণামপি তৃতীযাংশো দগ্ধঃ, হৰিদ্ৱৰ্ণতৃণানি চ সৰ্ৱ্ৱাণি দগ্ধানি|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

প্রথমেন তূর্য্যাং ৱাদিতাযাং রক্তমিশ্রিতৌ শিলাৱহ্নী সম্ভূয পৃথিৱ্যাং নিক্ষিপ্তৌ তেন পৃথিৱ্যাস্তৃতীযাংশো দগ্ধঃ, তরূণামপি তৃতীযাংশো দগ্ধঃ, হরিদ্ৱর্ণতৃণানি চ সর্ৱ্ৱাণি দগ্ধানি|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပြထမေန တူရျျာံ ဝါဒိတာယာံ ရက္တမိၑြိတော် ၑိလာဝဟ္နီ သမ္ဘူယ ပၖထိဝျာံ နိက္ၐိပ္တော် တေန ပၖထိဝျာသ္တၖတီယာံၑော ဒဂ္ဓး, တရူဏာမပိ တၖတီယာံၑော ဒဂ္ဓး, ဟရိဒွရ္ဏတၖဏာနိ စ သရွွာဏိ ဒဂ္ဓာနိ၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

prathamEna tUryyAM vAditAyAM raktamizritau zilAvahnI sambhUya pRthivyAM nikSiptau tEna pRthivyAstRtIyAMzO dagdhaH, tarUNAmapi tRtIyAMzO dagdhaH, haridvarNatRNAni ca sarvvANi dagdhAni|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પ્રથમેન તૂર્ય્યાં વાદિતાયાં રક્તમિશ્રિતૌ શિલાવહ્ની સમ્ભૂય પૃથિવ્યાં નિક્ષિપ્તૌ તેન પૃથિવ્યાસ્તૃતીયાંશો દગ્ધઃ, તરૂણામપિ તૃતીયાંશો દગ્ધઃ, હરિદ્વર્ણતૃણાનિ ચ સર્વ્વાણિ દગ્ધાનિ|

Ver Capítulo

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

prathamena tUryyAM vAditAyAM raktamizritau zilAvahnI sambhUya pRthivyAM nikSiptau tena pRthivyAstRtIyAMzo dagdhaH, tarUNAmapi tRtIyAMzo dagdhaH, haridvarNatRNAni ca sarvvANi dagdhAni|

Ver Capítulo
Otras versiones



प्रकाशितवाक्य 8:7
29 Referencias Cruzadas  

यतः सतापेन सूर्य्येणोदित्य तृणं शोष्यते तत्पुष्पञ्च भ्रश्यति तेन तस्य रूपस्य सौन्दर्य्यं नश्यति तद्वद् धनिलोकोऽपि स्वीयमूढतया म्लास्यति।


सर्व्वप्राणी तृणैस्तुल्यस्तत्तेजस्तृणपुष्पवत्। तृणानि परिशुष्यति पुष्पाणि निपतन्ति च।


स स्वलाङ्गूलेन गगनस्थनक्षत्राणां तृतीयांशम् अवमृज्य पृथिव्यां न्यपातयत्। स एव नागो नवजातं सन्तानं ग्रसितुम् उद्यतस्तस्याः प्रसविष्यमाणाया योषितो ऽन्तिके ऽतिष्ठत्।


ततः प्रथमो दूतो गत्वा स्वकंसे यद्यद् अविद्यत तत् पृथिव्याम् अस्रावयत् तस्मात् पशोः कलङ्कधारिणां तत्प्रतिमापूजकानां मानवानां शरीरेषु व्यथाजनका दुष्टव्रणा अभवन्।


गगनमण्डलाच्च मनुष्याणाम् उपर्य्येकैकद्रोणपरिमितशिलानां महावृष्टिरभवत् तच्छिलावृष्टेः क्लेशात् मनुष्या ईश्वरम् अनिन्दम् यतस्तज्जातः क्लेशो ऽतीव महान्।


ततः पाण्डुरवर्ण एको ऽश्वो मया दृष्टः, तदारोहिणो नाम मृत्युरिति परलोकश्च तम् अनुचरति खङ्गेन दुर्भिक्षेण महामार्य्या वन्यपशुभिश्च लोकानां बधाय पृथिव्याश्चतुर्थांशस्याधिपत्यं तस्मा अदायि।


अनन्तरं चत्वारो दिव्यदूता मया दृष्टाः, ते पृथिव्याश्चतुर्षु कोणेषु तिष्ठनतः पृथिव्यां समुद्रे वृक्षेषु च वायु र्यथा न वहेत् तथा पृथिव्याश्चतुरो वायून् धारयन्ति।


ततस्तद्दण्डस्य तद्दिनस्य तन्मासस्य तद्वत्सरस्य च कृते निरूपितास्ते चत्वारो दूता मानवानां तृतीयांशस्य बधार्थं मोचिताः।


एतैस्त्रिभि र्दण्डैरर्थतस्तेषां मुखेभ्यो निर्गच्छद्भि र्वह्निधूमगन्धकै र्मानुषाणां तुतीयांशो ऽघानि।


अपरं पृथिव्यास्तृणानि हरिद्वर्णशाकादयो वृक्षाश्च तै र्न सिंहितव्याः किन्तु येषां भालेष्वीश्वरस्य मुद्राया अङ्को नास्ति केवलं ते मानवास्तै र्हिंसितव्या इदं त आदिष्टाः।