La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रकाशितवाक्य 8:4 - सत्यवेदः। Sanskrit NT in Devanagari

ततस्तस्य दूतस्य करात् पवित्रलोकानां प्रार्थनाभिः संयुक्तधूपानां धूम ईश्वरस्य समक्षं उदतिष्ठत्।

Ver Capítulo

Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততস্তস্য দূতস্য কৰাৎ পৱিত্ৰলোকানাং প্ৰাৰ্থনাভিঃ সংযুক্তধূপানাং ধূম ঈশ্ৱৰস্য সমক্ষং উদতিষ্ঠৎ|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততস্তস্য দূতস্য করাৎ পৱিত্রলোকানাং প্রার্থনাভিঃ সংযুক্তধূপানাং ধূম ঈশ্ৱরস্য সমক্ষং উদতিষ্ঠৎ|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတသ္တသျ ဒူတသျ ကရာတ် ပဝိတြလောကာနာံ ပြာရ္ထနာဘိး သံယုက္တဓူပါနာံ ဓူမ ဤၑွရသျ သမက္ၐံ ဥဒတိၐ္ဌတ်၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatastasya dUtasya karAt pavitralOkAnAM prArthanAbhiH saMyuktadhUpAnAM dhUma Izvarasya samakSaM udatiSThat|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતસ્તસ્ય દૂતસ્ય કરાત્ પવિત્રલોકાનાં પ્રાર્થનાભિઃ સંયુક્તધૂપાનાં ધૂમ ઈશ્વરસ્ય સમક્ષં ઉદતિષ્ઠત્|

Ver Capítulo

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tatastasya dUtasya karAt pavitralokAnAM prArthanAbhiH saMyuktadhUpAnAM dhUma Izvarasya samakSaM udatiSThat|

Ver Capítulo
Otras versiones



प्रकाशितवाक्य 8:4
7 Referencias Cruzadas  

तद्धूपज्वालनकाले लोकनिवहे प्रार्थनां कर्तुं बहिस्तिष्ठति


किन्तु स तं दृष्ट्वा भीतोऽकथयत्, हे प्रभो किं? तदा तमवदत् तव प्रार्थना दानादि च साक्षिस्वरूपं भूत्वेश्वरस्य गोचरमभवत्।


अनन्तरम् ईश्वरस्य तेजःप्रभावकारणात् मन्दिरं धूमेन परिपूर्णं तस्मात् तैः सप्तदूतैः सप्तदण्डानां समाप्तिं यावत् मन्दिरं केनापि प्रवेष्टुं नाशक्यत।


ततः परम् अन्य एको दूत आगतः स स्वर्णधूपाधारं गृहीत्वा वेदिमुपातिष्ठत् स च यत् सिंहासनस्यान्तिके स्थितायाः सुवर्णवेद्या उपरि सर्व्वेषां पवित्रलोकानां प्रार्थनासु धूपान् योजयेत् तदर्थं प्रचुरधूपास्तस्मै दत्ताः।