ये परित्राणस्याधिकारिणो भविष्यन्ति तेषां परिचर्य्यार्थं प्रेष्यमाणाः सेवनकारिण आत्मानः किं ते सर्व्वे दूता नहि?
प्रकाशितवाक्य 8:13 - सत्यवेदः। Sanskrit NT in Devanagari तदा निरीक्षमाणेन मयाकाशमध्येनाभिपतत एकस्य दूतस्य रवः श्रुतः स उच्चै र्गदति, अपरै र्यैस्त्रिभि र्दूतैस्तूर्य्यो वादितव्यास्तेषाम् अवशिष्टतूरीध्वनितः पृथिवीनिवासिनां सन्तापः सन्तापः सन्तापश्च सम्भविष्यति। Más versionesসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা নিৰীক্ষমাণেন মযাকাশমধ্যেনাভিপতত একস্য দূতস্য ৰৱঃ শ্ৰুতঃ স উচ্চৈ ৰ্গদতি, অপৰৈ ৰ্যৈস্ত্ৰিভি ৰ্দূতৈস্তূৰ্য্যো ৱাদিতৱ্যাস্তেষাম্ অৱশিষ্টতূৰীধ্ৱনিতঃ পৃথিৱীনিৱাসিনাং সন্তাপঃ সন্তাপঃ সন্তাপশ্চ সম্ভৱিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা নিরীক্ষমাণেন মযাকাশমধ্যেনাভিপতত একস্য দূতস্য রৱঃ শ্রুতঃ স উচ্চৈ র্গদতি, অপরৈ র্যৈস্ত্রিভি র্দূতৈস্তূর্য্যো ৱাদিতৱ্যাস্তেষাম্ অৱশিষ্টতূরীধ্ৱনিতঃ পৃথিৱীনিৱাসিনাং সন্তাপঃ সন্তাপঃ সন্তাপশ্চ সম্ভৱিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ နိရီက္ၐမာဏေန မယာကာၑမဓျေနာဘိပတတ ဧကသျ ဒူတသျ ရဝး ၑြုတး သ ဥစ္စဲ ရ္ဂဒတိ, အပရဲ ရျဲသ္တြိဘိ ရ္ဒူတဲသ္တူရျျော ဝါဒိတဝျာသ္တေၐာမ် အဝၑိၐ္ဋတူရီဓွနိတး ပၖထိဝီနိဝါသိနာံ သန္တာပး သန္တာပး သန္တာပၑ္စ သမ္ဘဝိၐျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA nirIkSamANEna mayAkAzamadhyEnAbhipatata Ekasya dUtasya ravaH zrutaH sa uccai rgadati, aparai ryaistribhi rdUtaistUryyO vAditavyAstESAm avaziSTatUrIdhvanitaH pRthivInivAsinAM santApaH santApaH santApazca sambhaviSyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા નિરીક્ષમાણેન મયાકાશમધ્યેનાભિપતત એકસ્ય દૂતસ્ય રવઃ શ્રુતઃ સ ઉચ્ચૈ ર્ગદતિ, અપરૈ ર્યૈસ્ત્રિભિ ર્દૂતૈસ્તૂર્ય્યો વાદિતવ્યાસ્તેષામ્ અવશિષ્ટતૂરીધ્વનિતઃ પૃથિવીનિવાસિનાં સન્તાપઃ સન્તાપઃ સન્તાપશ્ચ સમ્ભવિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA nirIkSamANena mayAkAzamadhyenAbhipatata ekasya dUtasya ravaH zrutaH sa uccai rgadati, aparai ryaistribhi rdUtaistUryyo vAditavyAsteSAm avaziSTatUrIdhvanitaH pRthivInivAsinAM santApaH santApaH santApazca sambhaviSyati| |
ये परित्राणस्याधिकारिणो भविष्यन्ति तेषां परिचर्य्यार्थं प्रेष्यमाणाः सेवनकारिण आत्मानः किं ते सर्व्वे दूता नहि?
तस्माद् आनन्दतु स्वर्गो हृष्यन्तां तन्निवामिनः। हा भूमिसागरौ तापो युवामेवाक्रमिष्यति। युवयोरवतीर्णो यत् शैतानो ऽतीव कापनः। अल्पो मे समयो ऽस्त्येतच्चापि तेनावगम्यते॥
सिंहसनस्यान्तिके प्राणिचतुष्टयस्य प्राचीनवर्गस्य चान्तिके ऽपि ते नवीनमेकं गीतम् अगायन् किन्तु धरणीतः परिक्रीतान् तान् चतुश्चत्वारिंशत्यहस्राधिकलक्षलोकान् विना नापरेण केनापि तद् गीतं शिक्षितुं शक्यते।
अनन्तरम् आकाशमध्येनोड्डीयमानो ऽपर एको दूतो मया दृष्टः सो ऽनन्तकालीयं सुसंवादं धारयति स च सुसंवादः सर्व्वजातीयान् सर्व्ववंशीयान् सर्व्वभाषावादिनः सर्व्वदेशीयांश्च पृथिवीनिवासिनः प्रति तेन घोषितव्यः।
अनन्तरं सूर्य्ये तिष्ठन् एको दूतो मया दृष्टः, आकाशमध्य उड्डीयमानान् सर्व्वान् पक्षिणः प्रति स उच्चैःस्वरेणेदं घोषयति, अत्रागच्छत।
त्वं मम सहिष्णुतासूचकं वाक्यं रक्षितवानसि तत्कारणात् पृथिवीनिवासिनां परीक्षार्थं कृत्स्नं जगद् येनागामिपरीक्षादिनेनाक्रमिष्यते तस्माद् अहमपि त्वां रक्षिष्यामि।
ततः परं सप्तमदूतेन तूर्य्यां वादितायां गगनात् पृथिव्यां निपतित एकस्तारको मया दृष्टः, तस्मै रसातलकूपस्य कुञ्जिकादायि।