La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रकाशितवाक्य 8:11 - सत्यवेदः। Sanskrit NT in Devanagari

तस्यास्ताराया नाम नागदमनकमिति, तेन तोयानां तृतीयांशे नागदमनकीभूते तोयानां तिक्तत्वात् बहवो मानवा मृताः।

Ver Capítulo

Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তস্যাস্তাৰাযা নাম নাগদমনকমিতি, তেন তোযানাং তৃতীযাংশে নাগদমনকীভূতে তোযানাং তিক্তৎৱাৎ বহৱো মানৱা মৃতাঃ|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তস্যাস্তারাযা নাম নাগদমনকমিতি, তেন তোযানাং তৃতীযাংশে নাগদমনকীভূতে তোযানাং তিক্তৎৱাৎ বহৱো মানৱা মৃতাঃ|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တသျာသ္တာရာယာ နာမ နာဂဒမနကမိတိ, တေန တောယာနာံ တၖတီယာံၑေ နာဂဒမနကီဘူတေ တောယာနာံ တိက္တတွာတ် ဗဟဝေါ မာနဝါ မၖတား၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tasyAstArAyA nAma nAgadamanakamiti, tEna tOyAnAM tRtIyAMzE nAgadamanakIbhUtE tOyAnAM tiktatvAt bahavO mAnavA mRtAH|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તસ્યાસ્તારાયા નામ નાગદમનકમિતિ, તેન તોયાનાં તૃતીયાંશે નાગદમનકીભૂતે તોયાનાં તિક્તત્વાત્ બહવો માનવા મૃતાઃ|

Ver Capítulo

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tasyAstArAyA nAma nAgadamanakamiti, tena toyAnAM tRtIyAMze nAgadamanakIbhUte toyAnAM tiktatvAt bahavo mAnavA mRtAH|

Ver Capítulo
Otras versiones



प्रकाशितवाक्य 8:11
17 Referencias Cruzadas  

यथा कश्चिद् ईश्वरस्यानुग्रहात् न पतेत्, यथा च तिक्तताया मूलं प्ररुह्य बाधाजनकं न भवेत् तेन च बहवोऽपवित्रा न भवेयुः,


स स्वलाङ्गूलेन गगनस्थनक्षत्राणां तृतीयांशम् अवमृज्य पृथिव्यां न्यपातयत्। स एव नागो नवजातं सन्तानं ग्रसितुम् उद्यतस्तस्याः प्रसविष्यमाणाया योषितो ऽन्तिके ऽतिष्ठत्।


प्रथमेन तूर्य्यां वादितायां रक्तमिश्रितौ शिलावह्नी सम्भूय पृथिव्यां निक्षिप्तौ तेन पृथिव्यास्तृतीयांशो दग्धः, तरूणामपि तृतीयांशो दग्धः, हरिद्वर्णतृणानि च सर्व्वाणि दग्धानि।


ततस्तद्दण्डस्य तद्दिनस्य तन्मासस्य तद्वत्सरस्य च कृते निरूपितास्ते चत्वारो दूता मानवानां तृतीयांशस्य बधार्थं मोचिताः।


एतैस्त्रिभि र्दण्डैरर्थतस्तेषां मुखेभ्यो निर्गच्छद्भि र्वह्निधूमगन्धकै र्मानुषाणां तुतीयांशो ऽघानि।